________________
२४१० ब्रह्मोक्तयाज्ञवल्क्यसंहिता [सप्तमो
विद्यु च्छस्त्र विदग्रहाग्नि मुदकं पाषाण सर्पम्बिषम् । पिड्वारूढ विदेश मृत्यु शकटे कूपेप्रपातेष्वपि अश्वाष्ट्रोवृषभस्तथात्महनने कुष्ठेऽप्यपस्मारिणि ॥५३।। लूता विप्लव शीतलोश्च (श्व) वहते भवेत् । देवर्षीणां च संसर्गे मनुनाऽहं तथैव च। पितृ कल्पगि (१) स्तं ब्रह्मणा भाषितं मम ॥५४।। अग्निहीनाश्च ये विप्रा मंत्रे वाजसनेयिनः । तेषां श्राद्ध प्रशंसति परमेष्ठी पितामहः ॥५५॥ अत ऊर्ध्वम्प्रवक्षामि सर्वेषां धर्ममुत्तमम् । यस्मिन्देशे मृगः कृष्णस्तस्मिन्धान्निबोधत ॥५६॥ पितुरदमशौचस्यात्षण्मासान्मातुरुच्यते । मासत्रयं तु पत्नीनां नारायणबलिक्रिया ॥७॥ अन्येषां चैव गोत्राणां त्रिपक्षे वलि विष्णुना । अंगानि वेदाश्चत्वारोमीमांसान्याय विरतरः ॥८॥ पुराणधर्मशास्त्रं च विद्याश्चैव चतुर्दश। पुनमन्वङ्गिरोव्यासो गौतमेत्युशनोयमः ॥६॥ वशिष्टदक्ष सम्बत शातातपपराशरः । आपस्तम्बस्तु हारीतः शंखः कात्यायनोगुरुः । ब्रह्मा तृ (त्रि) विष्णव ह च धर्म शास्त्र प्रयोजकाः ॥६०॥ इति श्रीब्रह्मप्रणीतेयाज्ञवल्क्येधर्मशास्त्रेयजुषानिरग्निपितृकल्पम्
सप्तमोऽध्यायः ।