________________
ऽध्यायः] श्राद्धवर्णनम्
२४०६ तथा पक्तिरभोजी च स विप्रः पङ्क्तिदूषकः । शरीराणीन्द्रियान्याहुः शरीरं गृह उच्यते ॥४३॥ स्ववशे तस्य तिष्ठन्ति स विप्रो गृहमूषकः । दशग्रंथि समायुक्त शरीरं यस्य देहिनाम् ॥४४॥ यस्तं भिन्दति ज्ञानेन ग्रन्थभेदी स उच्यते । वार्ता वृत्तिश्च शाली च जपावृत्तो घोर सन्यस्तः ।।४।। यज्ञ दाने तथा श्राद्ध दत्तं भवति चाक्षयम् । स्वगृहे वर्त्तते नित्यं श्रुतिस्मृत्यवगाहनम् ॥४६॥ अयाचितेषु गृह्णीयाद्वार्ता वृत्तिः स उच्यते । शीलो छ यारतु (या) वर्वति प्रतिग्रह विवजितः ॥४७॥ भुञ्जीतातिथि संयुक्तो वृत्तशालीनको द्विजः। मासीनं यस्तु गृण्हीयात्सभुक्त न्यस्तु गृह्णाति ॥४॥ कुशूलं कुम्भीधान्यानि जापा वृत्तिः स उच्यते । चतुर्थ साहसंयुक्तो अन्नं पूर्णन्तु संस्थितः ॥४॥ तदगतेन्यत्प्रगृह्णीयाद्विप्रोऽसौ घोरसः स्मृतः । ते धन्यास्ते कृतार्थाश्च पितृभिश्चैव दापयेत् ।।५०॥ येषु श्राद्धषु भुञ्जीत ब्राह्मणं च यथोद्यतम् । असम्मानात्तपो वृद्धिः सम्मानाच्च तपः क्षयः ॥५॥ अञ्चितः पूजितो विप्रो दुग्धा गौरिव शान्तये । कृष्णसारो मृगो यत्र मंद्र यदुषि'?) उत्तमम् ॥५२॥ ब्राह्मणा वन्हिहीनाश्च तत्र श्राद्ध मयोदितम् । चाण्डालैः पशुकंठ पाश निगडीपाक्षितैष्ट्रिभिः