________________
ऽध्यायः] श्राद्धवर्णनम्
२४०७ पितृ द्वारं तथा प्रतं (तो) वर्ष माच्छाद्य तिष्ठति । स्नानं दानं तथा तीर्थ श्राद्धं च पितृ तर्पणम् ॥२॥ सपिण्डीकरणादूवं कुर्यात्पुत्रः सदैवहि । दशम एकादशे चैव द्वादशे वा तथैव च ॥२२॥ प्रमादात्षोडशे वापि कुर्यात्रेतादिका क्रियाम् । अश्विनी पुप्प हरतं च स्वाति श्रवण रेवती ॥२३॥ न कुर्यात्प्रेतकर्माणि सपिण्डीकरणादिकम् । पतन्ति पितरस्तस्य नरके घोररौरवे ॥२४॥ एकान्हे अहेषड?) देदशाहैकादरो तथा। द्वादशाहे षोडशे च मासे चैव विरब्दिके ॥२५॥ तथात्रिमासेषण्मासे दशमे ऊनवार्षिकम् । सपिण्डी करणे श्राद्ध वृपोत्सर्गे च षोडशे ॥२६॥
औरसक्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोपविद्धश्च दायादो बान्धवाश्चषट् ॥२७॥
औरसो धर्मपत्नीतस्तत्समः पुत्रिकासुतः । न्यायमार्गेषु यो जात औरसः परिकीर्तितः ॥२८॥ क्षेत्रज्ञः क्षेत्रजातस्तु स्वगोत्रणेतरेण च । यथा गावश्व शंडश्च क्षेत्र शंडश्च क्षेत्रज्ञः ॥२६॥ पुत्र इत्युच्यते पितृमातृषु योदत्तः संस्कारकरः । स्वगृहे कृतं स्वज्ञाति जात उच्च सदत्त.परिकीर्तितः ॥३० दद्यान्मातु पिता यस्मात्सपुत्रो दत्तको भवेत् । ज्येष्ठज्ञातिस्वयं जातः पाल्यः कृत्रिम उच्यते ॥३१॥