________________
अथ सप्तमोऽध्यायः श्राद्धवर्णनम्
॥२॥
अथातः सम्प्रवक्ष्यामि सपिण्डीकरणेविधिः । स्त्रियाश्च पुरुषस्यैव श्रुतिरेपा पुरातनी ॥१॥ मृतेऽहनि तु कर्त्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसम्वत्सरं चैव + आद्य एकादशेऽहनि द्वादशाहे त्रिपक्षे च षण्मासे मासिकेऽदिके । श्राद्धानि षोडशैतानि संस्मृता (तानि) परमेष्ठिना ||३|| यस्य संवत्सरादर्वाक्सपिण्डीकरणं भवेत् । तस्याप्यन्न सोदकुम्भं दद्यात्सम्वत्सरं द्विजाः गन्धोदकतिलैर्युक्त
॥४॥
कुर्यात्पात्रचतुष्टयम् ।
त्रीणि पित्र्ये चतुष्टयं त्रीणि पितृणामेकं प्र ेतस्य प्र ेतपात्रं पितृ पात्रेऽथ सिञ्चति ।
।।५।।
ये समानाह्व मिति द्वाभ्यां शेषं पूर्ववदाचरेत् ॥६॥
एतत्सपिण्डीकरण मेकोद्दिष्टं एतत्सपिण्डीकरणमेकोद्दिष्टं
स्त्रिया अपि ।
अत ऊर्ध्वम्प्रदातव्यं प्र ेतान्न प्रतिवत्सरम् यस्मिन्नहनिप्र ेतः स्यात्तस्मिन्नहनि दापयेत् । यस्यैतानि न दीयन्ते प्रतश्राद्धानिषोडश ॥८॥ पिशाचत्वं स्थिरन्तस्य दत्तेः श्राद्धशतैरपि । पति मेके न कर्त्तव्यं सपिण्डीकरणं स्त्रियाः ||६||
11011