________________
ऽध्यायः] श्राद्धवर्णनम्
२४०१ पितपक्षे चतुर्दश्यां यः श्राद्धं कुरुते नरः । सन्ततिस्तु हनिष्यन्ति विनाशस्त्रहते मृते ॥२१॥ श्राद्धं दानं चतुर्दश्यां विनाशस्त्रनिपातने । ज्येष्टपुत्रो विनश्यति पितृ णाम्वा अधोगतिः ॥२२॥ स्वस्थमृत्युः पिता यस्य शरघाती पितामहः । पार्वणञ्चेति विज्ञेयंत्रयरदेशस्त्रघातकाः ।।२३।। मध्यमं युग्मपिण्डौ च विहंगं वारिउद्धरेत् । पितामहं तथाप्येके त्रयस्ते शस्त्रघातकाः ॥२४॥ यथाविहंगो पक्षाभ्यां अगमाश्रित्यतिष्ठति । तथा पिता स्वक्षं च पितामहसमाश्रितः ॥२॥ मृत्काष्ठोपललौहेपु विद्यु द्घातविषादिभिः । नखीदंष्ट्रिविपन्ना ये तेषां शस्ता चतुर्दशी ॥२६॥ जलादिपु विपन्ना ये वन्ही पाकरकेहताः । पक्षिशस्त्रविपन्ना ये तेषां शस्ता चतुर्दशी ॥२७॥ कण्ठपाशविपन्नाये योगिनीवापमृत्युना । ततोवृधिविपन्ना ये तेपां शस्ता चतुर्दशी ॥२८॥ विप्रशापहताये च अग्निदग्धामृताश्चये।
तेषां श्राद्धं प्रशंसन्ति पितृपक्षेचतुर्दशी ॥२६॥ इति श्री ब्रह्मोक्त याज्ञवल्क्ये आत्मकल्पनाशस्त्रहते यजुषा
निरग्निःश्राद्ध विधिवर्णनं नाम पञ्चमोऽध्यायः