SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ अथ पञ्चमोऽध्यायः श्राद्धवर्णनम् अथातः सम्प्रवक्ष्यामि आम श्राद्धं च कल्पना । द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ॥१॥ आमश्राद्ध प्रकुर्वीत यस्यभार्या रजस्वला । आपद्यनन्नौ तीर्थे च चन्द्र सूर्यग्रहे तथा ॥२॥ आमश्राद्धं प्रकुर्व्वीत शूद्रं कुर्यात्सदैव हि । सक्तुभिः पिण्डदानं च पिण्याकेन गुड़न कर्त्तव्यं ब्रह्मणा प्रोक्तं चरुणा पायसेन वा आमश्राद्धमिदं गुह्यं तथा पाकविवर्जितः ॥४॥ तृप्ताः प्रश्नविहीनस्तु आमेा तानिवर्जयेत् । च ॥३॥ आमं वा यदि वा पक्वं विप्रेभ्यो भोजयेत् ||६|| न संशयः । नान करणं कुर्याद्धमौ पात्रं आमेन कुरुते श्राद्धं विप्रान्पक्वेन तावुभौ ब्रह्मणा प्रोक्त' नरकाहो (?) पिंडं निर्वापरहितं यत्र श्राद्धं स्वधावाचन लोपोऽस्ति विकरस्तु न लिप्यते । अग्नौकरणमध्यं च आवाद्भ्रमवते (?) जनम् ॥८॥ विधीयते ||७|| यत्प्रदीयते ||५|| निधापयेत् । पिण्डं श्राद्ध कर्त्तव्यं पिण्डहीनं विवर्जयेत् । अयने विषुवे चैव मद्यमम ( मन्वादिपु ) युगादिषु ॥६॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy