________________
२३६८
ब्रह्मोक्तयाज्ञवल्क्यसंहिता
श्राद्धषु पायसं श्र ेष्ठं मुद्गमापं तथैव च । स्व शाखिनं सामगं श्रेष्ठं पितॄणां दत्तमक्षयम् ॥ १५८ ॥ अटेत पृथिवी सर्वा सशैलवनकाननम् । लभेत यदि पित्र्यर्थे सान्नामक्षर (?) वित्तकम् ॥१५६॥ काम्यकातिथि कर्त्तव्या (व्यं) श्राद्धकर्म्म द्विजातिभिः । पौर्णिमा श्राद्धदानेन सम्पूर्णफलमश्नुते ॥ १६० ॥ कुव्र्वन्वै प्रतिपच्छ्राद्धं प्रभूतं धनमश्नुते । श्रीकां लभते भद्रां ततीयामश्वमेव च ॥ १६१॥
चतुर्थी क्षुद्रपशवः पुत्रान्प्राप्नोति पञ्चमीम् । षष्ठी च द्यतविजये लभेद्वाणिज्य सप्तमीम् || १६२ ॥
[ चतुर्थी
अष्टमी वा एकशाकं नवमी दशमी च गो । एकादशी धनं धान्यं द्वादश च हिरण्यकम् ॥ १६३ ॥ कुप्यं गाति त्रयोदश्यां हितं शस्त्रचतुर्दशीम् । अमावास्या च सर्वेषां फलम्प्राप्नोति काम्यके ॥ १६४॥
इति श्रीब्रह्मप्रोक्त याज्ञवल्क्ये दितकल्पे काम्यप्रकरणे चतुर्थोऽध्यायः ।