________________
ऽध्यायः] श्राद्धवर्णनम् ।
२३६७ जीवतो वाक्यकरणेमृते च भूरि भोजने। ऋणसंशोधनार्थायत्रिभिरेव सुतः सुतः ॥१४७॥ उच्छिष्ट मार्जनं यावन्न कृतं. मुनिसत्तमः । तावदश्नन्तिपितरः स्वधाधाराभि मिश्रितम् ॥१४८॥ ब्रह्मचारी भवेत्तत्र रजन्यां ब्राह्मणैः सह । सन्नियम्येन्द्रियग्राममात्मचिंतनतत्परः ॥१४॥ श्राद्धम्भुक्त्वा भवेत्पश्चात्पुनर्भोजी च वायसः। मैथुने रेत अश्नाति दुष्टान्नेनरकं व्रजेत् (वसेत)॥१०॥ एतच्चानुमतं तत्र ऋषि सर्गे प्रजापतिः । अमिहीनास्तुये विप्रास्तथा माध्यन्दिनो द्विजाः ॥१५॥ तथा वाजसनेयिनः प्रोक्ताः कलौ श्राद्धपरायणाः । कुर्यात्साधारणं श्राद्धं सवकाम फलप्रदम् ।।१५२।। ततो मांसं प्रवक्ष्यामि श्राद्धार्थ सम्प्रकल्पयेत् । मात्स्यहारिणऔरभ्रशाकुनिछागपार्षतैः ॥१३॥ ऐणरौरववाराहशाशै मांसं यथाप्तमम् । . मास वृद्धाभितृप्यन्ति उक्तमेवं पितामहैः ॥१४॥ खगामिषं महाशल्कं त्रिमधून्यन्नमेव च। लोहामिषकालशाकं मासं वार्धाणमक्षयम् ॥१५॥ अलाभे पायस कुर्यात्गोक्षीरं तण्डुलैः सह । तृप्तिादशवर्षाणि इक्षवः संयुतः पितृन् ॥१५६॥ पित्र्यर्थे पायसं कुर्यान्न कुर्यादामिषोऽपिवा । मुन्यन्नेषु यथा प्रीतिः पितृणान्नतथापले ॥१५७॥