________________
२३६६
ब्रह्मोक्तयाज्ञवल्क्यसंहिता
स्वस्ति भवत्विति तं ततस्तुतिलकं कुर्यान्मन्त्रेणानेन
यत्नतः । नित्यानिष्टानं सनिष्टाः सर्व्वदायज्ञ बुद्धयः पितृ मातृ
परामत्त संत्वमस्त्कुल जानताः । पृच्छामासनमर्थ्य पूरणतो आवाहनाघ्यक्रमपूजा पात्रसमर्पणाग्निहन्ननं पृथ्वीति कल्पाजनम् । वालावं द्विजतप्ति पिण्डयजने सुप्रक्षिताक्षय्यके ||
विदिज दक्षिणा च तिलकं विधेया पैतृकेदिने । ततः पिण्डं समुद्र त्य आघ्राय पितु मन्त्रकम् । वाजे बाजे जपेन्मन्त्रं आमावाजस्तथैव च ॥ १४०॥ वहिः प्रदक्षिणं कृत्वा अच्छिन्नजलधारया । बांधुवर्गेण सहितः सभार्यः सकुटुम्बकः (म्बिनः ) || १४१ ॥ पुनराचम्य तत्रैव खादुपजपेच्छुचिः (?) ।
ब्राह्मणै स पठेत्तत्र श्राद्ध भोक्ता द्विजोत्तमः || १४२ || स्वादुष. (?) जपेन्मन्त्र' श्राद्धकर्त्ता यथोचितम् ।
पित रूपास्तुते विप्राः ब्राह्मणस्य श्राद्धारम्भे तथा पादे विकरे
[ चतुर्थी
पठेत्पुनः ॥ १४३ ॥
पिण्डमेव च ।
ऊर्जेने (?) चैवषभिः (वृत्वा) आचमनं ततः ॥ १४४ ॥ विसर्जयेत्ततो विप्रा (न) प्रणिपत्य पुनः पुनः ।
अद्वारमुपगच्छेयुः पुनराचमनन्ततः ॥ १४५ ॥ वैश्वदेवं तत
कुर्यात्स्वशाखोक्तविधानतः ।
भुञ्जीतातिथि संयुक्तो भूरिभोजनबान्धवाः ॥१४६॥