SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ २३६६ ब्रह्मोक्तयाज्ञवल्क्यसंहिता स्वस्ति भवत्विति तं ततस्तुतिलकं कुर्यान्मन्त्रेणानेन यत्नतः । नित्यानिष्टानं सनिष्टाः सर्व्वदायज्ञ बुद्धयः पितृ मातृ परामत्त संत्वमस्त्कुल जानताः । पृच्छामासनमर्थ्य पूरणतो आवाहनाघ्यक्रमपूजा पात्रसमर्पणाग्निहन्ननं पृथ्वीति कल्पाजनम् । वालावं द्विजतप्ति पिण्डयजने सुप्रक्षिताक्षय्यके || विदिज दक्षिणा च तिलकं विधेया पैतृकेदिने । ततः पिण्डं समुद्र त्य आघ्राय पितु मन्त्रकम् । वाजे बाजे जपेन्मन्त्रं आमावाजस्तथैव च ॥ १४०॥ वहिः प्रदक्षिणं कृत्वा अच्छिन्नजलधारया । बांधुवर्गेण सहितः सभार्यः सकुटुम्बकः (म्बिनः ) || १४१ ॥ पुनराचम्य तत्रैव खादुपजपेच्छुचिः (?) । ब्राह्मणै स पठेत्तत्र श्राद्ध भोक्ता द्विजोत्तमः || १४२ || स्वादुष. (?) जपेन्मन्त्र' श्राद्धकर्त्ता यथोचितम् । पित रूपास्तुते विप्राः ब्राह्मणस्य श्राद्धारम्भे तथा पादे विकरे [ चतुर्थी पठेत्पुनः ॥ १४३ ॥ पिण्डमेव च । ऊर्जेने (?) चैवषभिः (वृत्वा) आचमनं ततः ॥ १४४ ॥ विसर्जयेत्ततो विप्रा (न) प्रणिपत्य पुनः पुनः । अद्वारमुपगच्छेयुः पुनराचमनन्ततः ॥ १४५ ॥ वैश्वदेवं तत कुर्यात्स्वशाखोक्तविधानतः । भुञ्जीतातिथि संयुक्तो भूरिभोजनबान्धवाः ॥१४६॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy