________________
श्राद्धवर्णनम्
लभ्यन्ते (भते) श्राद्धदानेन पितृ स्तद्गतमानसः । सुप्रोक्षिते ततः पिण्डान्द्वारि दद्यात्सकृत्सकृत् ॥ १३०॥ पुष्पाक्षतश्च वाक्षय्योदकमेव (?) च । सतिलै नामगोत्रस्तु दद्याच्छक्त्या तु दक्षिणाम् ॥ १३१ ॥
तथा
ऽध्यायः ]
२३६५
प्राचीनावीतिना भूत्वा पितृपूर्वा तु कल्पयेत् । पूर्वेण च पितृ न्दद्याद्विश्वेदेवान्तथान्तरे ||१३२ || असुराः पितरूपेण अन्न सन्तिमान च । तेषाम्वै रक्षणार्थाय पश्चाद्विश्वेदवान्विसज्ज येत् ॥ १३३ ॥ न्यस्तपूर्व्वन्तु यत्पात्रं कृत्वा चैवाधोरखम् । तत्रापि कुशमं गृह्य पिण्डान्तज्ञ (?) प्रदापयेत् ॥ १३४ ॥
तदुत्थानं ततः कुर्यात्पितृपात्राभितं पुनः । ऊर्ज्जदानं पितृणां च आचम्य प्रयतः शुचिः ॥ १३५ ॥ ततस्तु दक्षिणां दद्यात् ब्राह्मणेभ्यो यथाविधि । आशिषः प्रतिगृह्णीयाद्दिजेभ्यः प्राङ्मुखः सदा ॥ १३६॥ अघोराः पितरः सन्तु स ब्रूयु ( ? ) पुनर्द्विजः । गोत्रन्नोवर्द्धन्तां तथेत्युक्त्वातुते पुनः ॥१३७॥ दातारोनोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो माव्यगमद्बहु देयं च नोऽस्त्विति ॥१३८॥ अतिथींश्च लभेमहि लभध्वंयाचितारश्च नः । सन्तु मास्म याचेत्कथञ्चन मा याचेथाः ॥ १३६ ॥
१५०