________________
ऽध्यायः] श्राद्धवर्णनम्
२३६३ चतुष्कोणन्तु विप्राणां त्रिकोणं क्षत्रियस्य च । मण्डलाकृतिर्वैश्यस्य शूद्रस्याभ्युक्षणंस्मृतम् ॥११०॥ न(म)लापकपणं सर्व स्थापयेन्नैऋत्यां दिशि । वन्हिमादायतत्रैव निक्षिपेत्क(च)पुनर्निर्मृतौ ॥१११।। पितृरूपाश्च असुराः पिशाचा असुरास्तथा । तेषांवरक्षणार्थायक्षिपेद्वन्हिन्तुनि तौ ॥११२।। यत्नात्पिण्डंप्रगृण्मीयात्प्रदद्यात्स्वयमेवहि । पूर्वन्तुविकरंदद्यात्कुशहीनंक्षिपेद्भुवि ॥११३॥ कपित्यैः श्रीकलैपि पिण्डान्दद्यात्तुतत्समम् । विकरं दद्यावपित्र्यान्ते तु भुवि (क्षिपेत्) ॥११४।। पिण्डमासनदर्भाय दक्षिणे च तथोत्तरे। विकरं दद्यात्तत्र दातव्यं उच्छिष्ट न कदाचन ॥११॥ उच्छिष्टन्तु यदादद्याद्विकरंतु द्विजातिभिः । पतन्तिविकरस्यापिषण्मासोच्छिष्टभोजने ॥११६।। यदन्नं पिण्डदाने तु तदन्नं विकरेन्यसेत् । क्षिपेत्पिण्डंजलाग्नौ वा विकरन्तत्रवैक्षिपेत् ॥११७।। काम्यके विश्वे दद्यारक्षयाहे पिण्डमुत्तरम् । विकरेण विनाश्राद्ध पुनः प्रेतत्वं जायते ॥११८॥ विकरं भूमिदातव्यंषडाडुल्येनमर्चयेत्(?) । कुशपुष्पतिलयुक्त गाथातत्रमुदाहृतम् ॥११॥ येषां न माता न पिता न बन्धुर्नवान्नदः।