SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः श्राद्धवर्णनम् २३६१ जलान्नपानं गन्धादि पुष्पधूपास्तथैव च । देवपूर्वेणदातव्यं पितृपूर्वेण बिसर्जयेत् ॥८८॥ कर्पूरं रामठञ्चै व मरीचं च तथागुड़ें। श्राद्धकर्मणिशस्तानि सैन्धवं पुसी तथा ॥८६॥ भक्ष्य भोज्यं तथा पेयं यत्किञ्चित्पच्यतेगृहे । पतन्तिकणिका श्राद्ध नताः सम्माजयेद्बुधः ॥१०॥ उष्णं निधं च मधुरं तथान्यत्प्रीतिकारकम् । काशं पत्रं फलंतोयं पितृपूर्वन्नदापयेत् ॥११॥ विना मासेन यः श्राद्धं कृतमप्यकृतम्भवेत् । क्रव्यादापितरोयस्मादलाभे पायसादिके ||६२॥ इक्षुः पयो घृतं शालिं मुद्गमाषयवास्तथा । प्रसाधिकश्च शामाकान्गोधूमाश्चैवदापयेत् ॥३॥ कूष्माण्डावालवृतांकापालक्यातण्डुलीयकम् । कुष्टान्नञ्च दग्धान्नं श्राद्धकर्मणिवर्जयेत् ॥१४॥ कालशाकम्महाशाकं षड्भलोहामिषं मधु । आनन्त्यायोपकल्पन्ति जम्बीराणिविशेषतः ॥६॥ यावदुष्णम्भवेदन्नं यावदश्नन्तिवाग्यतः । तावदरनन्तिपितरः शेषान्नं राक्षसंविदुः ॥६६॥ तस्मादुष्णानिदेयानिस्निग्धानिमधुराणि च । प्रारद्रव्याणि च देयानि विश्वेदेवान्ततः पितृ न् ।।१७।। दत्त्वान्नं पृथ्वीपात्रे इतः पात्राणिमंत्रितम् । इंदं विष्णुपेन्मन्त्रं द्विजांगुष्ठानियोजयेत् ॥१८॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy