SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ २३६० ब्रह्मोक्तयाज्ञवल्क्यसंहिता तदर्घलभनं कुर्यात्कर्त्ता भोक्ता तथैव च । पितृभ्य स्थानमसीतिन्युब्जीकुर्यात्तं निदध्यादत्र || ७८|| अर्घ्यगन्धपुष्पदीपं वासांच प्रदानं सपबिपितुः पात्रं दक्षिणाधो मुखंन्यसेत् ॥ यह बाहेडनश्चत्वारिऋग्भि(चै) रापोनिमन्त्रितम् । तेनान्नपार्क संस्कुर्या द्याति पाकपवित्रताम् ॥ ७६ ॥ तेन मन्त्रेण पानीयमन्नपाकन्तु संस्कृतम् । सूर्यस्पृष्ट तु दृष्ट वा तदन्नं न पुनीमहे ॥८०॥ तदनौ करणं कुर्यात्संगृह्यान्नं घृत'लुतम् । अग्नौ कुर्यादनुज्ञातः कुरुष्वेति वदेद्विजः ॥ ८१ ॥ सव्येन जुहुयात्तत्र अग्नौ करणमाहुतिम् । साग्निकेऽअग्निकुण्डञ्च निरग्निर्द्विज हस्तके ||८२|| अनौकरणमा हुत्या सव्येन जुहुयाद्धविः । । अग्निकेऽग्निकुण्डञ्च निरग्निर्द्विजहस्तके ॥८३॥ विप्रहस्ते तथा काष्ठे वडवाश्वदजामुखे । पाषाणेचक्रनिर्भिन्ने वसेदप्सु च पावकः ॥ ८४ ॥ अग्नौकरणशेपन्तुधिश्वेदेवाश्च हूयते । द्वाम्यां प्रदीयते यत्र निराशाः पितरोगताः ॥८५॥ मातामहेषुयोदद्यादग्नौकरणमाहुतिम् (ती) । निराशाः पितरस्तस्य पैशाचं श्राद्धमुच्यते ॥ ८६ ॥ श्राद्धपाकं समासाद्य विश्वेदेवाः प्रदीयताम् । दत्त्वा तु पूर्ववत्तेषां पितृणां तदनन्तरम् ||८७|| [ चतुर्थी
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy