________________
ऽध्यायः] ___ श्राद्धवर्णनम्
२३८६ अर्घ्यपात्रं समानीय कुशतोयसमन्वितः। शन्नो देवी पयः क्षिप्त्वा यवोऽसीति यवंक्षिपेत् ॥७०॥ गन्धपुष्पादिसम्पूर्णः प्रश्नं कुर्याद्विचक्षणः । परिपूर्ण च त इत्युत्तवा विश्वेदेवान्समाव्हयेत् ॥७१।। विश्वेदेवास आगत शृणुतामपिम ऽहर्व(१) । आगच्छन्तु महाभागा विश्वेदेवा महावलाः ॥७२॥ यो यत्रावाहिता(विहिता) श्राद्ध सावधाना भवन्तु ते । मन्त्रेणानेन वै तत्र अध्यं विप्रकरे न्यसेत् ॥७३॥ ततस्तुक्रमयोगेनपित्र्यय॑न्तु नियोजयेत् । कुशमम्बुतिलैयुक्तमायान्तु पितरस्तथा ॥४॥ तिलोऽसिपिदैवत्यो पेन्मन्त्रानिक्षपेत्तिलान् । शन्नोदेवीपयः क्षिप्त्वा शे पूर्ववदाचरेत् ॥७॥ स्वगोत्रनामशम्र्मेति उशन्तस्त्वेति वै क्षिपेत् ।
आवाहयेपितृ भक्तत्याजपेदायन्तुनः पुनः ॥६॥ पितृवत्यूजनंकृत्वामन्त्रेणैव प्रयत्नतः । देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ॥ नमः स्वाहायै स्वधायै नित्यमेव भवन्तु मां ॥७७|| या दिव्या आप पयसा भूर्यान्तरिक्षा उतपार्थिवीर्या हिरव्यवर्णायज्ञियास्तान आपः शिवाः सः स्योना सुहूता भवन्तु एषते अर्घ्य इति प्रथमे पात्रे सस्रवान्समवनीयं दत्वाय॒म्पूजयेत् भक्त्यागन्धपुष्पानुलेपनैः ।