________________
२३८८
ब्रह्मोक्तयाज्ञवल्क्यसंहिता
[ चतुर्थी
दत्वार्घ्यं क्षालयेत्पादावाचम्यक्षालयेत्पुनः । पूजयेत्पुनराचम्यविप्राणाभ्य (म) न्तरे (?) दिशेत् ॥ ५६ ॥ (स्यात्) स्वात् स्वागतंतइति ब्रूयात्वश्वेदेवाः पितृन्स्तथा । सुस्वागतं च ते ब्रूयुरितलैरव किरन्मयम् ||६०|| देवे युग्मायथाशक्ति पित्र्ये चैव यथाविधि । प्राङ्मुखास्तदा दैवे पित्र्ये कार्यों (र्या) उदङ्मुखाः || ६१॥ श्राद्धाहस्ते उपविष्टाश्च न स्पृशेयुः परस्परम् । ब्रह्मयोग्याकथाकुर्युः पितृणांमे तदीप्सितम् ॥६२॥ अग्निष्वात्तारय (दयः) सर्वे रक्षार्थे पितृगणाह्वये । तिलान्वाशर्पपानः पीतादिग्रहा (?) पितृगणैः सह ॥ ६३॥ दक्षिणेकटिदेशे तु प्रागग्रेषु कुशेषु च । तृणमावश्य सहासीत तिलैः सह कुशत्रयम् ॥६४॥ प्राणायामंततः कुर्याद् गायत्रीरमरणन्तथा । श्राद्धकर्त्तास्मि वै ब्रूयात् विप्रैर्वाच्यं कुरुष्व वै ॥ ६५ ॥ दर्भाश्वासने दद्यात्पितॄणां द्विगुणं तथा । सजलैश्च यवैः दर्भाः सजलैश्च तिलैः पितृन् ॥ ६६ ॥ देवानां दक्षिणेदद्यात्पितृ णामप्रदक्षिणे ।
स्वागतं ब्राह्मणस्य च ॥६७॥
नामगोत्रं स्वधा संकल्पासनदानेषु ततोऽध्यं च समारभेत् । पाद्यार्घ्यमासनं गोत्र मघं पिण्डावनेजने ॥ ६८ ॥ गोत्राणां चैव कर्मणां पृष्टवामक्षयाकोस्तथा(?) । गोत्रानावाहने प्रोक्त' गोत्रेभ्यः सङ्कल्प उच्यते ॥ ६६ ॥