________________
ऽध्यायः] श्राद्धवर्णनम्
२३८७ शूद्रश्च पाक रोगी च नगाक्षुपनकादयः । पाखण्डी च विकी च कुष्ठी च भ्रणहातथा ॥४॥ यत्रैतेन्वेषयन्नित्यं(निवसन्तीह) श्राद्धकालंवि(स)वर्जयेत् । यवंधान्यञ्चगोधूममुद्गा वा प्रशर्करा ॥५०॥ तुषहीनास्तथा माषाः श्राद्धकर्मणि योजयेत् । श्राद्धषु नागरं देयं लवणं सैन्धवन्तथा ।।५।। गव्यन्तु पायसं देयं पितृणां दत्तमक्षयम् । कूष्माण्डंवर्जयेत् शुद्धमन्नंह विन्न(प्यन्तण्डुलीयकम् ।५२ गन्धारिकापटोलानि श्राद्धकर्मणिवर्जयेत् । शुद्धमन्नं हविष्यान्नं विष्णुसान्निध्यभोजनम् ॥५३।। अन्नाभावे तु कर्त्तव्यं शाकमूलफलेन वा। अार्थमाहरेत्पात्रं सजलं सागरोद्भवम् ।।४।। सौवर्ण राजतं ताम्र तथा रवद्रोद्भवं(?) शुभम् । प्रशस्तं दारुणं वावि(?)पात्रं कुर्याद्विचक्षणः ।।५।। मृत्स्ना तथाकांस्यं मारकूटादि सम्भवैः । पुसीसकलोहैश्च अयपात्रे विसर्जयेत् ॥५६॥ कायवाधामनातञ्च(?) वेगयाधाविसर्जितः । मनोवाकायशौची च श्रद्धयाश्राद्धदोभवेत् ॥५६।। क्षान्तोदान्तः शुचिः स्नातो धोतवासाजितेन्द्रियः। श्रद्धावान्छाद्धकृन्निष्टो विप्रागमनकांक्षया ॥५७।। अपराह्न समभ्यर्च्य स्वागते कामके सदा । पवित्रपाणिराचम्य आसनेपूपवेशयेत् ।।५८।।