________________
श्राद्धवर्णनम्
प्रथमेऽहनि मन्त्रे च द्वितीयेहि तथैव च। श्राद्धकर्त्ता तथा भोक्ता तथाशीलपरायणौ ||२७|| दक्षिणं जानुमालम्ब्य समत्वञ्च निमन्त्रितः । त्वया संयमिना भाव्यं मया च श्राद्धकर्मणि ॥ २८॥ आमन्त्रितो द्विजस्तत्र दोनी मंत्रमुदीरयेत् । देहमाश्रित्य तिष्ठन्ति पितरस्तस्य महात्मनः ||२६|| वायुभूताश्च विप्राणां तनुमाश्रित्यभुञ्जते । वन्धुदत्तं सुधान्नञ्चतरमाद्विप्रसुधाचयेत् ||३०|| पितापितामहश्चैव तथैव प्रपितामहः । समीहन्तु सुताः सर्वे मातृपक्षे विशेषतः ||३१|| भुञ्जन्ति विप्रकोशेपु पितरोऽन्तर्हिताः सदा । तस्माद्विप्रपितृविद्यान्पितृदत्तान्प्रपूजयेत् ||३२|| द्वि पार्श्वणं प्रकर्त्तव्यं द्वयंपाके सकृत्तथा । एकाहिके समुत्पन्ने पार्वणं च क्षयेऽहनि ॥ ३३॥ प्राज्ञः क्षयाहे कुर्वीत पश्चात्पाकंतुपार्वणम् । पितृपक्षे त्वमावास्या पितृमातृक्षयेऽहनि ||२४|| पितुस्तु पार्क (पार्वणकार्य एकोद्दिष्टन्तु मातृकम् । अन्येषां भ्रातृमित्राणां पार्व्वणे आममाचरेत् ||३५|| दशै ( एकैकस्मिन्पश्च वा विप्रान्पार्व्वणे विनियोजयेत् । द्वौ दैवे प्राक्त्रयः पित्र्ये एकैकस्व पितुरत्रयः ||३६|| द्वौ देवे पितृकार्येत्रीनेकं चैव प्रकल्पयेत् । एकं देवं तथा पित्र्ये धनं विप्राह्ययावतः (?) ||३७||
ऽध्यायः ]
२३८५