________________
अध्यायः] श्राद्धवर्णनम्
२३८३ ब्राण(कुतपं) पूर्वमेवोक्त श्राद्धकालाः प्रकीर्तिताः। मध्यान्हसमये किञ्चिञ्चलिते · सप्तसप्तके ॥ ५॥ स कालः कुतपोनाम पितृ णादत्तमक्षयम् । अग्र यः सर्वेषुदेवेषुश्रोत्रियोवेदवित्तथा ॥६॥ पारगः सर्वविद्यानां मृत्विक्श्वशुरमातुलाः । सोदर्योऽन्यथ वा माता ब्रह्मज्ञोब्रह्मविद्यतिः ॥ ७॥ वेत्ति यो वेदतत्त्वार्थ त्रिमधुर्येष्ठसामगः । त्रिसुपर्णे तपोनिष्ठो याज्यसम्वन्धिबान्धवाः ॥ ८॥ पितृमातृपरो नित्यं दान्तो यः स्मृतिपारगः । ब्राह्मणो यः पुराणानां वेत्ति पुण्यानि पुण्यकृत् ॥ ६॥ एकैकसम्भवेच्छ्राद्ध नियोज्याः पतितपावनाः । पुराणविदुषा श्राद्धं करोत्यस्मत्कुलेयदि ॥१०॥ अनन्ता जायते तृप्तिर्वदते च पितामहाः । ज्ञातपूर्वक्रमान्विप्रान् सर्वान्श्राद्धं नियोजयेत् ॥१॥ सरोगविकलक्लीबहीनांगो वेदविक्रयी ।। कुकुमामरजस्र पी (?) शूद्रानादीदिसञकः ॥१२॥ कुण्डाशी पतितश्चैव गोतपौनर्भवादयः । स्नानदानविहीनश्च सर्वाशीसवनिन्दकः ॥१३॥ परविन्नावकीर्णी च क्रयविक्रयकारकः । पाषण्डी च विकर्मी च छिद्रान्वेषी तथाऽशुचिः ॥१४॥ दाम्भिको बकवृत्तिश्च कृतघ्नो गुरुदूषकः । अपूर्वपतितश्चैव वृषलीपतिरेव च ।।१।।