________________
ब्रह्मोक्तयाज्ञवल्क्यसंहिता
पितरस्तथा ।
सप्तजन्मनि नग्नत्वं जायन्ते एकोद्दिष्टे तु सम्प्राप्तं यदि विधः प्रजायते ||७४ || मासेऽन्यस्मिन्तिथौ तस्मिन्श्राद्धं कुर्यात्प्रयत्नतः । यस्य सम्वत्सरान्मोहाद्वयतिक्रान्तोद्विजन्मनः ॥७५ || श्राद्धं तस्य प्रकुर्वीत अन्यस्मिन्मासि तद्दिने । एतत्ते सर्वमाख्यातमेकोद्दिष्ट निमित्तकम् |
अतः
परम्प्रवक्ष्यामि काम्यश्राद्धमनुत्तमम् ||७६|| इति श्री मद्ब्रह्मोक्त याज्ञवल्क्ये नैमित्तिके एकोदिष्टश्राद्धवर्णनम् नाम तृतीयोऽध्यायः ॥
२३८९
[ तृतीयो
अथ चतुर्थोऽध्यायः श्राद्धवर्णनम्
कर्त्तव्यं विधिवच्छ्राद्धं गृहस्थः सतिपर्वणि । श्राद्धकालमहं वक्ष्ये धर्मारोग्यसुखप्रदम् ॥ १ ॥ अमावास्यार्क संक्रान्तिव्यतीपातेऽयनद्वये । मजच्छायाष्टकास्तित्रो युगाद्याविषुवद्वयोः ॥२॥ ग्रहणं चन्द्रसूर्याभ्यांकृष्णपक्षेनभस्य च । कृष्णपक्षे सदा शुद्धद्रव्ये समुत्पन्ने स्वकीयगृहमागते ।
कुर्य्यात्कर्म्मणांसिद्धिहेतवे ॥ ३ ॥
वृद्धौतीर्थे च संप्राप् तथा कन्यांगते रवौ ॥ ४ ॥