________________
ऽध्यायः] श्राद्धकर्मवर्णनम् २३८१
तुलसी भृगराजं च अपामार्ग शमीन्तथा। पितृमूर्धनि यो दद्यात्स याति परमां गतिम् ॥६३॥ अवनेजनयोश्चासु स्वदितं प्रष्ल(?) मेवच । अक्षय्यमुपतिष्ठन्तु अभिरम्य विसर्जनम् ॥६४॥ अघोराः पितर.संतु संकल्पं दक्षिणास्तथा । तिलकं च ततः कुर्यान्मन्त्रमेवमुदीरयेत् ।।६।। नित्यं निणलः तिलैः)ससंतर्य सर्वदा यज्ञबुद्धयः । पितृमातृपराः सन्तु सन्त्वस्मत्कुलजाजनाः ॥६६॥ मधुव्वाता मृचा पूवं पङ्क्तौ (यां) पिण्डं विसर्जयेत् । वाजे वाजे जपेन्मन्त्रं शामवाजस्तथैव च ॥६॥ वहिः प्रदक्षिणं कुर्यादच्छिन्नजलधारया। खाप्टुपथ(पितृसूक्त)जपेत्कर्ता ब्राह्मणैः सहपटेद्विजाः ॥६८ सर्वे श्राद्धावसाने च एतन्मन्त्रद्वयं पठेत् । रवादुषथ(पितस्तोत्रं)जपेत्कर्ताब्रह्मणा सहपठेयु(त) द्विजाः ।। ब्राह्मणं तदनुव्रज्य द्विजां(?) पीडां प्रशाम्यति । नैमित्तिकमिदं कुर्याद्ब्राह्मणः पितृपूजकः ॥७०॥ एकोद्दिष्टविधिोष भवेद्वाजसनेयिनाम् । तेषां माध्यन्दिनी शाखाये द्विजा अग्निवर्जिताः ॥७॥ नित्यकर्म ततः कुर्यात्तर्पणं देवतार्चनम् । देवाग्मिगुरुबालानां यतीनां ब्रह्मचारिणाम् ।।७२।। श्राद्धपाकेन दातव्यो यावत्पिण्डं न निर्वयेत् । श्राद्धेऽहनि न यो दद्याद्वासः वासांसि वाससी ॥७३॥