________________
२३८० ब्रह्मोक्तयाज्ञवल्क्यसंहिता [तृतीयो
आमिषं कृत्ति पानीयमारनालमथामिषम् । आमिषं शुक्तिकापूर्ण गोवळक्षीरमामिषम् ।।३।। दुनीति तण्डुलान्यत्र क्षीरसंयोगतः क्रमात् । तञ्च क्षारं प्रवक्षेत. होमे नित्ये च वर्जयेत् ।।४।। श्राद्ध त्रीणि पवित्राणि त्रपुर.मधुसैन्धवाः। अन्ये त्रीणि पवित्राणि दौहित्रंकुतपास्तिलाः ।५।। दौहित्रंगोघृतं ज्ञेयं कुतपं पायसं स्मृतम् । मन्त्राश्चैव तिलाज्ञेयाः श्राद्धकर्मणि सर्वदा ॥५६॥ पिण्डनिर्बपनं पूर्णमर्चयित्वा यथाविधि । गन्धपुष्पैस्तथा धूपैर्नैवेद्यादिभिरर्चयेत् ।।७।। रक्तचन्दन हरिद्रा च रोचना कृष्णमृत्तिका । नार्चयेत्पावणे पिण्डान्क्षयेऽहनि विशेषतः ॥५॥ कुदशभोस्तु(?) नादेयं नोन्मत्तं गरुड़ध्वजे । पिप्डे जातिं च नोदद्या देव्या षायत साकंन्न पूजयेत्॥५६॥ जातीपुष्पं तथाक्र्कञ्च किंशुकं करवीरकम् । पितृमूर्धनि योदद्यात्स एव पितृघातकः ॥६॥ एकोद्दिष्टे तथा काम्येदे (देवादौ) चान्ये पितृपूजने । ब्राह्मणे च तथा पिण्डे पुष्पाणीमानि (ण्येतद्वि) वर्जयेत् । कदम्ब-विल्व-सपृष्ठ-तुलसी-काष्ठचन्दनम् । (दद्यात पितृ न्समभ्यच्य पितृ णां वान्छितः सुतः ॥६१।। तुलसीगन्धमाघ्राय पितरस्तुष्टमानसाः । प्रयान्ति गरुडारूढास्तद्विष्णोः परमं पदम् ॥६२।।