________________
ऽध्यायः] श्राद्धकर्मवणनम्
२३७६ पितुरेकैव दातव्यं श्रुतिरेषा पुरातनी । पिताविश्रान्तिमापन्नो यस्यजीवेत्पितामहः ।।४।। भूमौ पिण्डद्वयं दद्यात्तृतीयं तस्य हस्तके। एकान्हिके विवाहे च प्रेतान्नं वृद्धिमादिकम् ॥४३॥ प्रेतपूर्वादिकं वृद्धिं कुर्यात्स्वायम्भुवोऽब्रवीत् । आहवेषु तथोत्पाते एकाज्ञे(एकस्थाने,वा मृतान्बहून् ॥४४॥ पाकमेकम्प्रकुर्वीत पिण्डांश्चैव पृथक् पृथक् । मधुमन्नं घृतैर्युक्तं पानीयं पायसन्तथा ॥४॥ कुतपं तिलसंयुक्त ज्योतिश्चैवाष्टमी तथा । कपित्थं श्रीफलाकारमष्टाङ्ग पिण्ड उच्यते ॥४६॥ तिलैरुथ्याप्यते मूर्दा क्षीरे वाहु घृते हृदि । मधुना चैव नासा हि तोये हस्तौ तु पादयोः ॥४७॥ ज्योतिश्चैव तु जीवस्यापिण्डनिपिनं स्मृतम् । अनन्तपिण्डयानायसजीव पिण्ड उच्यते ॥४॥ माषः सर्वत्र नैवेद्यः पिण्डे अग्नौ च वर्जयेत् । यथा मद्य तथा मांसं निषिद्धश्चाग्निपिण्डयोः ॥४॥ कूष्माण्डं महिषीक्षीरं अविकं राजसपाः । कुसुम्भं राजमाषाश्चमसूराश्चणकास्तथा ॥५०॥ कोद्रवा यूपकाश्चैव सर्वे ते श्रादधातकाः । तुषहीनानि धान्यानि सर्वे यान्ति पवित्रताम् ॥५॥ वर्जयित्वा मसूरान्नंककुष्ठा राजमाषकम् ।
मसूरं मासिकं सस्ये यले(वे) जंवीरमेव च ॥१२॥ १४६