________________
२३७८ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [तृतीयो
एकस्यापि हि दत्तेन षट तृप्तिं यान्ति तदिने । पितृपक्षेत्वमावास्यायां भवेन्मातुक्षयेऽहनि ॥३२॥ एकोद्दिष्टं तु मातुः स्यापितुरेवहि पार्वणम् । चरण झालनात्पूर्व - पुनर्ब्रह्मनिमन्त्रणं ॥३३॥ आसनार्चनसंयुक्त अर्थ्यश्च प्रतिपद्यते । अग्निष्वात्ताः पितृगणाः प्राची. रक्षन्तुमेदिशम् । तथा वर्हिषदः पान्तुयाम्यां मे पितरस्तथा ॥३४॥ प्रतीचीमाद्यपास्तद्वदुदीचीमपिसोमपाः।। रक्षो भूतपिशाचेभ्यस्तथैवासुर दूषकः ॥३५॥ सर्वतश्चाधिपत्ये(?) षांयमोरक्षां करोतुमे । दक्षिणे कटि देशे तु प्रानगेषु कुशेषु च ॥३६॥ तर्जयन्तीह दैत्यानां यथावृत्तामयन्तथा । एकोदिष्टमेकान्तुि तदग्नौ करणं बिना ॥३७॥ नावाहनं सविरेन्न दैवं विगताशिषम् । तस्य तस्यैव दातव्यं यस्य यस्य क्षयेऽहनि ॥३८॥ नान्यस्यतस्य दातव्यमित्येषानेगमी श्रुतिः । विकरण सदा कुर्यात्पार्वणन्तु विधीयत ॥३६॥ अमिवान्पाणं कुर्यान्न कुर्यादमि वर्जितः। पार्वमेषु सपिण्डेषु वृद्धो नाम्दी मुखं तथा ॥४०॥ एकोहिष्टेऽपिकत्तव्यं विकरन्तु द्विजातिभिः । उभौ यस्य व्यतीते च जीवनातापितामहः ।।४।।