________________
ऽध्यायः] नैमित्तिकश्राद्धविधिवर्णनम् २३७७
तस्मात्सर्व प्रयत्नेन निरग्निः पावणं त्यजेत् । साग्निके पावणं कुर्यादेकोद्दिष्टं तथान्तिके ।।२।। चैताग्नि(न चैवाग्नि)गृहे येषां मातापित्रोः क्षयेऽहनि । न तेषामधिकारोऽस्तिएकोद्दिष्टे कदाचन ॥२२॥ सपिण्डी करणादूर्ध्वमग्नियुक्तस्य पार्वणम् । अनमस्तु क्रिया नान्या एकोद्दिष्टे कृते कचित् ॥२३॥ एकोद्दिष्टं सदा श्राद्धं श्रेष्ठं पितृक्षयेऽहनि । न तु वै पार्वणशरतं येषाममिर्न विद्यते ॥२४॥ एकोदिष्टं परित्यज्य मृताहेऽन्यं समाचरेत् । . सभवेत्पितृहन्ता च तस्मात्तं परिवर्जयेत् ॥२५॥ पौर्णिमायाममावास्यां तथा कन्यागतेरवौ । एकोद्दिष्टं तु मातुः स्यात्पितुरेव हि पार्वणम् ।।२६।। नान्यकाले प्रशंसन्ति क्षयेऽहनि तु पावणम् । अग्नि हीनास्त्रयो वर्णाः प्रमीत पितृकाश्चये ॥२७॥ एकोद्दिष्टं सदातेषां विप्राय वर्जितः । एकोद्दिष्टं तु शूद्रस्य शस्तं पितृक्षयेऽहनि ॥२८॥ वर्षे वर्षे तु कर्त्तव्यं पितृमातृपरायणैः। पानं पत्नीविधिरनाङ्ग(?)देशकालौ क्षमादया ।।२९।। एतदेवोच्यते श्राद्धं वहिकान्ति(?)समन्वितः । एक पिण्डे त्रयोभागाः पितु स्तेषां त्रयस्त्रयः ॥३०॥ एवं षड्गुणमायाति एकस्यामन्त्रणे कृते। एकं वार्षिकमायातं सपिण्डीकरणे कृते ॥३॥