________________
२३७६
ब्रह्मोक्तयाज्ञवल्क्यसंहिता [तृतीयोएकोद्दिष्टे निमित्तं तु तथा विप्रविसर्जने । नित्यकर्म ततः कुर्यात्तर्पण देवतार्चनम् ॥१०॥ नित्यनैमित्तिके चैवद्वावेतो परमार्थिनौ । नैमित्तिकेव्यतीते तु ततोनित्यं समाचरेत् ॥११॥ एकोद्दिष्टं सदा कुर्याच्छाद्धं पितृक्षयेऽहनि । न चेतु पार्वणंशस्तं(?)क्षयेहनि मनोषिरसि च ॥१२॥ न सुस्वामृद्वन्नयः ?) शंसितव्रताः। ऊचुस्ते संशमानाना()यनीश्वरीअर्ध पिण्डी तथा ॥१३॥ ज्योति मेप्येको(?) कृतं यदि पितरः। कथमायान्ति (१) प्रमाणैर्वेदिकर्यदि ॥ १४ ॥ समुद्धरति प्रेतत्वं प्राप्नोति पितृमण्डलम् । पुनः प्रतत्वमायान्ति एकोद्दिष्टं यथाकृतम् ।।१।। निरनिः सानिकश्चैव सपिण्डी करणेकृते । एकोद्दिष्टं कृतं येन स विष्णुर्वलि(१)शुध्धति ॥१६।। इन्द्रियाणां मनोनाथो नक्षत्राणां यथा शशी । तथा श्राद्धन्तु विज्ञेयं पार्वणं वै यथाविधि ॥१७।। आकर्ण्य वचनन्तेषां याज्ञवल्क्यो महामुनिः । उवाच परमं वाक्यं मुनीनां हितकाम्यया ॥१८॥ पार्वणं कुरुते यो वै केवलं पितृहेतुना। मातामह्यान कुरुते पितृहा स प्रजायते ।।१६।। मातामहपितृणान्तु विशेषो नोपलभ्यते । विशेषं कुरुते यस्तुनरकं स ध्रुवं व्रजेत् ।।२०।।