________________
अथ तृतीयोऽध्यायः
नैमित्तिकश्राद्धविधिवर्णनम् अथातः सम्प्रवक्ष्यामि क्षयेऽहनि निमित्तकम् । अग्निहीनास्तु ये विप्रा मन्त्रे वाजसनेयिनि ॥१॥ क्षयेहति समासाद्य निमन्त्रे च द्विजोत्तमः। कुलीनः सर्वधर्मज्ञः श्रुतिः शास्र विशारदः॥२॥ शान्तादान्ताः सुशीलाश्च सर्वदाप्रियवादिनः । स्नातकश्चयतिश्चैव आहिताग्निस्तथैव च ॥३॥ प्रथमेऽन्हि निमंत्रीत(१) ब्राह्मणं संशितव्रतम् । प्रसीदामीति सोब यादोग्धीमन्त्रभुदीरयेत् ॥ ४॥ क्षयेऽहनि समासाद्य स स्नात्वाविधिपूर्वकम् । स्नानं सन्ध्यां प्रकुर्वीत नित्यकर्म न कारयेत् ।। ५॥ नित्यं नैमित्तिकं काम्यं त्रिविधं धम्मलक्षणम् । निमित्तन्तुव्यतिक्रम्य नित्यकर्म न कारयेत् ॥ ६ ॥ जपं होमं तथा दानं तर्पणं देवतार्चनम् । क्षयेऽहमि समासाद्यं न कुंत्यूवमेव हि ॥ ७॥ क्षयेऽहनि समासांछ न कुर्यात्पूर्वतर्पणम् । पिसघाती स विज्ञेयो वदत्येवं पितामहः ॥ ८॥ सामगाथजुषापूर्व वह चा च तथान्तके। . द्रहिणेन इदं प्रोक्त छान्नैमित्तिकी क्रियाम् ॥१॥