SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ब्रह्मोतयाज्ञवल्क्यसंहिता [ द्वितीयो नित्यश्राद्धविधिर्ब्रह्मन् ब्रह्मणानोदितः पुरा । नित्यं श्राद्ध े च गंधाद्य द्विजानभ्यर्च्य शक्तितः ॥ २०६ ॥ सर्वान् पितृगणान् सम्यगिहैवोद्दिश्य भोजयेत् । आवाहानं स्वधाकार पिण्डानौ करणादिकम् ॥२०७॥ ब्रह्मचर्यादि नियमो विश्वेदेवास्तथैव च । नित्यश्राद्ध त्यजेदेसं भोज्यमन्नं प्रकल्पयेत् ॥ २०८|| कुर्यादहरहः श्राद्धं अन्नाद्य नोदके न वा । पितृनुद्दिश्यदेवांश्च भोजयेद्विप्रमेव च ॥ २०६॥ एकमप्याशयेद्विप्र ब्राह्मणं स्वगृहेगृही । स एव फलमाप्नोति नित्यश्राद्धस्य यत्नतः || २१०|| अभ्युद्ध, त्य यथाशक्ति किञ्चिदन्नं यथाविधि । पितृभ्य इदमित्युत्वा हन्तकारः स उच्यते ॥ २१९ ॥ इति ब्रह्मप्रोक्त याज्ञवल्क्ये नित्यश्राद्ध निरग्नियज्ञ विधिनाम द्वितीयोऽध्यायः ॥ २३७४ :
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy