________________
ब्रह्मोतयाज्ञवल्क्यसंहिता
[ द्वितीयो
नित्यश्राद्धविधिर्ब्रह्मन् ब्रह्मणानोदितः पुरा । नित्यं श्राद्ध े च गंधाद्य द्विजानभ्यर्च्य शक्तितः ॥ २०६ ॥ सर्वान् पितृगणान् सम्यगिहैवोद्दिश्य भोजयेत् । आवाहानं स्वधाकार पिण्डानौ करणादिकम् ॥२०७॥ ब्रह्मचर्यादि नियमो विश्वेदेवास्तथैव च । नित्यश्राद्ध त्यजेदेसं भोज्यमन्नं प्रकल्पयेत् ॥ २०८|| कुर्यादहरहः श्राद्धं अन्नाद्य नोदके न वा । पितृनुद्दिश्यदेवांश्च भोजयेद्विप्रमेव च ॥ २०६॥ एकमप्याशयेद्विप्र ब्राह्मणं स्वगृहेगृही । स एव फलमाप्नोति नित्यश्राद्धस्य यत्नतः || २१०|| अभ्युद्ध, त्य यथाशक्ति किञ्चिदन्नं यथाविधि । पितृभ्य इदमित्युत्वा हन्तकारः स उच्यते ॥ २१९ ॥
इति ब्रह्मप्रोक्त याज्ञवल्क्ये नित्यश्राद्ध निरग्नियज्ञ विधिनाम द्वितीयोऽध्यायः ॥
२३७४
: