________________
ऽध्यायः] श्वकाकोच्छिष्टभक्षणप्रायश्चितवर्णनम् २३७३
कपिलाक्षीरपानेन श्वशूद्र स्पृष्टः शुद्धयति । मार्जारमक्षिकाकीटपतङ्ग कृमिददुरा ॥१६५।। मध्यामध्यस्पृशंतोपि न दोषः परिविद्यते। आक्रमेणैव मार्जारो शुनाघाते तथैव च ॥१६६।। काकोच्छिष्टे ग्रहास्ते तुल्यं गोमांस भक्षणम् । चंद्रसूर्यग्रहेनाद्यादद्यात्स्नात्वा विमुक्तये ।।१६७।। अमुक्तयोरस्तङ्गतयो दृष्ट्वा स्नात्वापरेऽहनि । सर्वेषामेव वर्णानां सूतकं राहुदर्शने ॥१६८।। स्नात्वा कर्माणि कुर्वीत पूर्वपाकं न भुज्यते । ग्रहकाले जपं स्नानं सग्रहे होममाचरेत् ॥१६६।। मोक्षकाले तथा दानं विमुक्तौ स्नानमाचरेत् । नित्यं नैमित्तिकं काम्यं संकल्पं यन्नदीयते ॥२००। चंद्रसूर्यग्रही लंघेणं तस्य न मुंचति । मिष्टान्नं भोजनं कृत्वा आचम्य प्रयतः शुचिः ॥२०१।। अद्धं पिबति गंडूषं भूमावद्धं परित्यजेत् । रसातलगता नागास्तेन प्रीणन्ति नित्यशः ॥२०२।। भोजनासनमुत्सृज्य बाह्याचमनमाचरेत् । प्रक्षाल्य पाणि पादौ च ततः शुद्धिमवाप्नुयात् ।।२०३।। ततः स धर्मविद्विप्रः किञ्चिदात्मनिमित्तये । सर्वकर्म परित्यज्य योगधर्म समालभेत् ।।२०४।। निरग्निके विधियेंष स्तथामाध्यन्दिने यजुः । ऋषीणामग्रे पुरागीता ब्रह्मणा च मयाश्रुतम् ॥२०॥