________________
ऽध्यायः] भोजनविधिवर्णनम्
२३७१ अनन्तारमपस्तस्य दीपवद्योहदि स्थितः । अन्तश्चरसि भूतेभ्यो गुहायां विश्वतो मुखः ।।१७३।। त्वं यज्ञस्त्वं वषट्कार स्त्वं विष्णोः परमं पदम् । आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ।।१७४|| अमृतोपस्तरणमसीत्यापः प्राश्य विधिवज्जुहुयात् । कोष्ठ वह्निना, प्राणो पान स्तथा व्यानःसमानोदान मेवच॥ प्राणस्य त्रिपुटीग्रासमपानं मुद्रा(?) गुष्ठके । व्यानस्य शृङ्गिण्यां गुष्ठे तर्जन्योदाना(?)गुष्ठके ॥१७६॥ समानं सम्पुटी प्रासं पञ्चग्रासाः प्रकीर्तिताः। प्रणवादि स्वाहान्तञ्च पञ्च दद्यान्मनाहुतीः॥१७७।। वाग्वतः शेषमश्नीयादग्निहोत्रं दिने दिने । शब्दः स्पर्शस्तथा रूपं रसो गंधस्तु पंचमम् ॥१७८।। जाप्रत्स्वप्न सुषुप्तञ्च तुरीयाश्च स्थानिक तथा। पंचमध्यगतो विष्णुर्हस्ते यः भुञ्जते सदा ।।१६।। अन्नार्थी प्लवते वायुरन्नार्थी प्लवते नलः । अन्नार्थी वाप्ययं सूर्यो रसान् गृह्णाति रश्मिभिः ॥१८०।। यथाहि क्षुधितो बालो मातरं पर्युपासते। एवं सर्वाणि भूतानि आविशन्त्यात्मघातिनः ।।१८।। एवं ज्ञात्वा तु यो विप्रो विधिवच्चान्नमश्नुते। आत्मानं च तथान्नंच दातारं चैव तारयेत् ।।१८२।। तर्पितं तेन सम्पूर्ण विश्वं भुवनसप्तकम् । दैवे पित्र्येच यद्भुक्तं तदक्षयमुदाहृतम् ।।१८।।