________________
२३७०
ब्रह्मोक्तयाज्ञवलक्ष्यसंहिता
मण्डले पात्र संस्थाप्य अन्नपूर्ण प्राणायामं ततः कुर्यान्मंत्र संस्कार
पूर्वकम् ॥ १६२॥
महेश्वरः ।
अन्नं विष्णू रसो ब्रह्मा भोक्ता देवो सर्वान् देवान् हृदि स्थाप्य भुक्त्वा पापैर्न लिप्यते ॥ १६३॥ यहोवा देव हेडेति शुद्धदृष्टि पुनाति सः । महाव्याहृतिभिश्चैवमभिमन्त्रय पुनः पुनः ॥ १६४॥ गायत्र्या चाभि सम्मन्त्र्य शन्नं (न्नो) अन्नपते स्तथा । इमन्नेधियमित्याहुर्य्या ओषधी स्तथैव च ॥ १६५ ॥ सप्ताचिषं ततो ध्यायेद्ध, दिस्थं हव्य वाहनम् । एवं विधं चिन्तयेत्तु आत्मयज्ञे ह्युपस्थिते ॥१६६॥ वैश्वानरोज्ञेयो हृदये पद्मसंपुटे । उदरे गार्हपत्योऽग्निर्दक्षिणाग्निस्तु पृष्ठतः ॥१६७॥ आस्ये आहवनीयोऽग्नि स्त्रिधा एव विचिन्तयेत् । भोजनात्किश्चिदन्नाम धमर्राजाय वै बलिम् || १६८।। ददौ ( दद्यात् ) स तत्र चित्राय वै नमः । भुवपतिश्चैव चित्रव (?) भुवनं चित्रगुप्तकः ।। १६६ || भूतानां पति धर्मस्तु दद्यादेवं बलित्रयम् । ददौ स तत्र चित्राय चित्र गुप्ताय वै नमः || १७०॥ भुवन पतिं चैव दद्याद्ध मिबलिं
जीवो
भूपतये भुवन पतये भूतानां पतये आपोशान क्रियापूर्वमन्नौ वै हृद्या काश गतो योहि पद्म संपुट
समाहितः ।
[ द्वितीयो
ततः ।
नमः ॥ १७१ ॥। जुहुयाद्धविं ।
मध्यगः || १७२ ।।