________________
ऽध्यायः भोजनविधिवर्णनम्
२३६६ शान्तिकं च ततः कुर्यात्तथा सङ्कल्प्यचोश्चरेत् । अद्यतिथ्यां(?) यत्किञ्चित्कल्पितम्ममन्दिरे ॥१५२।। पक्कमन्नं समानीय सर्वोपस्करसंयुतम् । यथाकालं मनुष्याय भोक्ष्यमाणं शरीरिभिः ।।१५३।। तत्सर्व विष्णुपूजायां प्रीयन्तां पितृदेवताः ॥१५४।। अर्या(?)समीपे शयनासने गृहे
दिवा च रात्रौ च कथा व विभ्रता । यदस्ति किश्चित्सुकृतम्मया कृतं . जनार्दनस्तेन कृतेन तुष्यतु ॥१५५।। एवं सङ्कल्प्य सपुष्पं पितृरूपी जनार्दनः । अतिथिश्च समायुक्तो विनिव्यद्भोजने द्विजः ।।१५६।। गोशकृन्मृण्मयंभिन्नं. तथापालाशमेव च । लोहविद्ध शिरीषाकं वर्जयेदासनं बुधः ।।१५७।। वारिणा भस्मना वापि कारयेन्मण्डलन्ततः । आदित्यावसवो रुद्रा ब्रह्मा चैव पितामहः । मण्डलान्युपजीवन्ति तस्मात्कुर्वीत मण्डलम् ।।१५८।। न भिन्न भाण्डे भुञ्जीत न भावप्रतिदूषिते । ताम्र स्फटिक अब्जेवा न भुजीयात्कदाचन ॥१५६।। पालाशे मध्यमे पत्रे स्वर्णे रौप्ये तथैव च । यः करोत्यशनं तस्य प्राजापत्यं दिने दिने ॥१६०।। एक एव तु यो भुङ्क्ते विमले कांस्य भाजने । चत्वारि तस्य वर्द्धन्ते आयुः प्रज्ञा यशोबलम् ।।१६१॥