________________
ऽध्यायः] बलिवैश्वदेववर्णनम् - २३६७
यस्मिन्नग्नौपचेदन्नं होमस्तस्य विधीयते । स्थाप्य वह्निमयत्नेन चतुर्धादेव(१)विन्यसेत् ॥१३६।। ज्वलनं मध्य संस्थाप्य एवं संस्कृत्य(?)पञ्चधी। पूर्णेन तु शिवं विद्या ब्राह्मणं(ब्रह्माणं) दक्षिणेन तु ॥ पश्चिमे वरुणं - विद्यादुत्तरे तु जनार्दनम् ।।१३७।। आयाहि शांडिल गोत्र देवमुख विप्रगुरु शीघ्र पावकमावह (१)। एषोह देवमन्त्रेण हव्यवाहन सम्मुखं पृष्ठौदिवि समुच्चार्य पर्युक्ष्य जुहुयाद्धविः । उद्ध,त्य हविषा सिंच्य हविष्येण घृतादिना ॥१३८।। स्वशाखा विधिना हुत्वा शेषं भूतबलिं हरेत् । जुहुयात्सर्पिषाभक्तं तैलक्षारविजितम् ।।१३।। दध्यक्तं पयभाक्त वा तदभावेऽम्बुनापि च । पयोदधिधृतैः कुर्याद्धोमकर्म श्रुवेण च ॥१४०।। हस्तेनान्नादिभिः कुर्यादद्भिरंजलिना जले। व्याहृतिश्च ततो व्याहृत्यततो मंत्रैश्च शाकलैः ॥१४॥ दशाहुतीन्हुत्वा तु शेषं भूतबलिं हरेत् । प्राजापत्येस्विष्टकृते पत्नीनामाहुतीद्वयम् । हुतशेषं ततो देया बली भूतक पैतृकौ ॥१४२।। गौतमभरद्वाज विश्वामित्र जमदग्नि ऋषिः अग्निर्वायु सूर्य प्रजापतिदेवता गायत्र्युष्णिगनुष्टुब्बृहती छन्दांसि नित्यक
व्याहृति होमे विनियोगः।