SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ तर्पणविधिवर्णनम् नमः दक्षिणायें (स्यै) दिशेनमः यमाय नैर्ऋत्य दिशेनमः नि तये नमः प्रतीच्यै दिशेनमः वरुणाय नमः वायव्य दिशेनमः वायवे नमः उदीच्यै दिशे नमः सोमाय नमः (ई) ऐशान्य दिशेनमः ईश्वराय नमः ऊर्ध्वायै दिशे नमः ब्रह्मणे नमः अवाच्यै दिशे नमः अनन्ताय नमः प्राच्यादिदिशः उपदिश विदिश उद्दिश्य दिग्भ्य स्वाहा । ॐ ब्रह्मणे नमः ॐ अग्नयेनमः ॐ पृथिव्यैनमः ॐ ओषधीभ्यो नमः ॐ वाचे नमः ॐ वाचस्पतये नमः ॐ विष्णवे नमः ॐ अद्भ्यो नमः । ॐ महद्भ्यो नमः ॐ अपांपतये नमः ॐ वरुणाय नमः । सर्व्व(?) सेतिमुख विभृज्य देवागात्विति विसर्जयेत् यो मे (ए) तांस्तर्पयेद्भिः पितृ न्देवान्तिलोत्तमान् । तेनैव सर्वमाप्नोति पितृयज्ञक्रियाफलम् ॥ १११|| ततोऽध्यं भानवे दद्यादष्टद्रव्यैश्च संयुतम् । यवाश्चसर्षपादूर्वास्तिलं तण्डुलमेव च ॥ ११२ ॥ रक्त पुष्पाणि मृजुदर्भागन्धोदकसमन्वितम् । ताम्र पात्रेण संयुक्त जानुभ्यां घरणीगतम् ॥ ११३ ॥ वैदिके आगमैं वापि अध्यं गृहाति भास्करः । ततो विष्णु' समभ्यर्च्य पुरुष सूक्तं त्यनुक्रमात् ॥११४॥ १४८ ऽध्यायः ] २३६३
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy