________________
२३५८.
ब्रह्मोक्तयाज्ञवल्क्यसंहिता
[ द्वितीयो
एकैकमंजलिं दद्या (देवा) द्वौ द्वौ तु सनकादयः । अहन्निति पितर स्त्रीन् स्त्रीन् शेषमेकैकमञ्जलिम् ||१०१ || एवञ्च सर्व भूतानि तर्पये द्देवताः पितृन् । सगच्छेत्परमं स्थानं तेजोमूत्तिं निरामयम् ॥ १०२ ॥ दिवादीना (?) मृषाभित्वां नरकं प्रतिपद्यते । आब्रह्मस्तम्बपर्यन्तं देवर्षि पितृमानवाः क्षिपेदञ्जलीन्स्त्रीन्स्त्रीन्कुर्यात्संक्षेपतर्पणम् ।
।
|| १०३ ||
नास्ति (क्य) भावेन यः कुर्यान्न तर्पयति यः पितृन् ॥ १०४|| पिबन्ति देहनिश्रावं पितरोऽस्य जलार्थिनः । निष्पिड्य स्नानवस्त्रन्तु आचम्य प्रयतः शुचिः || १०५ ।। तल्लिङ्गः पूजयेद्द वान्ब्रह्मादीनमत्सरः ।
आग्न ेयां गणपति पूज्य (पूजयित्वा ) मध्ये पूज्यं चतुर्मुखं ॥ विष्णुन्तु दक्षिणे पूज्य मन्त्रवत्परि पूजयेत् । गणानान्त्वेतिमन्त्रेणगणनाथम्प्रपूजयेत् 1120011 ततो ब्रह्म (ब्रह्माणं) समभ्यच्यं ब्रह्म (?) तेन पुनातुमा । तद्विष्णोः विष्णुं सम्पूज्य मानस्तोके महेश्वरम् ॥ १०८॥ तत्सवितुः सवितारं (वित्रे) च मित्रस्य चत्रटपणीकृत | अग्निरस्मि ततो देवी प्राजापत्यं प्रजापते ॥ १०६ ॥ इमम्मे वरुणं पूज्य तल्लिङ्ग ैर्देवमर्चयेत् । हंसः शुचिषदुपस्थाय (?) प्रस्तिष्वेत्प्रदक्षिणाम् ॥ ११०॥ दिश दिक्पतिश्चैव ॐ प्राच्यैदिशेनमः । इन्द्राय नमः आम य्यै दिशे नमः अग्नये नमः ||
।