________________
तर्पणविधिवर्णनम्
रुविष स्तथारैभ्य रैवतस्तामसस्तथा चक्षुषश्च । विवश्वांश्च(?) तथान्यान्सन्तर्पयेदनु ॥६८॥ ब्रह्मसूत्रं स्व कं घेयोगिभ्यस्तर्पयेद्बुधः । सनकश्च सनन्दनश्च तृतीयश्च सनातनः ॥६६॥ कपिलश्चासुरिश्चैथवोढुः पञ्च शिखस्तथा । अपसव्यं ततः कुर्यात्स्थित्वापितृदिशा मुखः ॥१००॥ पितृ तीर्थेन संतर्प्य ऋषि विनियोग समन्वितः शंखप्रजापतिऋषिः पितरो देवता त्रिष्टुप्छन्दः स्वपितृतर्पणे विनियोगः ॥
ऽध्यायः ]
उदीरितामंगिरस आयन्तुन मंत्रत्रयं जप्त्वा । स्वगोत्रास्मत्पिताशम्र्मा तृप्यतामित्यञ्जलि त्रयम्
२३५७
ऊज्जं वहन्ती पितृभ्यो ये चेह मन्त्रत्रयं जप्त्वा । स्वगोत्रास्मत्पितामहो मुकशम्र्मा तृप्यतामित्यञ्जलित्रयम् । मधुव्वातामंत्रत्रयं जप्त्वा स्वगोत्रास्मत्पितामहामुकशम्र्मातृष्यतामितित्रयं नमो वश्चेतिमन्त्रेण खगोत्रमातामहप्रमातामह वृद्धप्रमातामहाञ्जलित्रिकम् । तृप्यध्वमिति मातु र्माता मद्याद्या स्त्रियः । पितृ पितामह्याद्या पितृष्वाद्याः सर्वातृप्यध्वमिति ।
पित्र्यमंत्रास्तु सर्वेषां ऋषिः सरव (?) प्रजापतिः । देवता पितरस्तेषां विनियोगस्तु तर्पणे
तर्पणे ॥