________________
ब्रह्मक्तोयाज्ञवल्क्यसंहिता [द्वितीयोउभाभ्यामपि पाणिभ्यां देवानां तर्पणन्तु यः। समूढो नरकं याति कालं सूत्रमवाकशिराः ॥६०ll अन्वारब्धे नमत्येन पाणिना दक्षिणेन तु। तृप्यन्तामिति चो(रसे)क्तव्यं नाम्ना च प्रणवादिभिः ।।६।। ऋषिगृत्समदश्छन्दो गायत्री विश्वेदेवा देवता। तर्पणे विनियोगः। विश्वेदेवास आगत इति मंत्रं पठेत् ॐ मोदाश्चैव प्रमोदाश्चसुमुखो दुर्मुखस्तथा । अविघ्नो विघ्न कर्तार स्तठयेत्यद्वि नायकान् प्रणवादि
____ तर्पयेत् ।। (सं) तर्पयेद्ब्रह्माणं पूर्व विष्णरुद्र प्रजापतिं । देवाश्छन्दासि वेदाश्च ऋर्षीश्चैव तपोधनान् ।।१२।। आचार्याश्चैब गन्धर्वानाचार्या नितरान्तमाथा । सम्वत्सरं सावयवं देवीरप्सरसं तथा ॥६॥ तथा देवानुगान्नागान्सागरान्पर्वतानपि । सरितोऽथमनुष्यांश्च यक्षरक्षांसि चैवहि ॥४॥ पिशाचांश्च सुपर्णाश्च भूतानि च पशून्स्तथा । वनस्पती रोषधीश्च भूतग्रामं चतुर्विधम् ॥६शा मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं ऋतुम् । प्रचेतसंवशिष्ठञ्चभृगुन्नारदमेव च ॥६६।। गौतमञ्च भरद्वाजं विश्वामित्रञ्च श्यपम् । जमदग्निं तथा दक्षं मनु स्वायम्भुवं तथा ॥१७॥