________________
ऽध्यायः ] कालिकसन्ध्याविधिवर्णनम् २३५५
ब्राह्मणः सर्वधर्मज्ञस्ततस्तु जपमारभेत् ।।८।। ॐ कारं सर्वमुच्चार्य भूर्भुवः स्वस्तथैव च । गायत्री प्रणवस्यान्ते जपो ह्यष उदाहृतः ॥८२॥ व्याहृत्यादौ पदादौ च प्रणवं विन्यसेत्सदा । एवं सप्रणवैर्युक्त गायत्री जपलक्षणम् ॥८३।। ॐ कारं चतुरावर्त्य विज्ञेया सा शताक्षरा । शताक्षरं समावर्त्य चतुर्वेद फलं लभेत् ॥८४।। संध्या येन न विज्ञाता सन्ध्यायेनानुपासिता । स शूद्रवद्वहिष्कार्यः सर्वकर्मसु गर्हितः ॥८॥ देवा गात्विति वामदेव ऋषिः सविता देवता गायत्री छन्दः गायत्री विसर्जने विनियोगः। देवागातु विदोगातु वित्वा गातु मतं मनस स्पते इम्म
देव स्वाहा वातेधा ॥ देवागातुयेन्मन्त्रं गायत्री तु विसर्जिता । शिवस्यवदनेजाता विष्णोहदय वासिनि ॥८६॥ ब्राह्मणीत्वमनुजाता गच्छ देवि नमोऽस्तुते । संध्याहाने व्रत भ्रष्टे विप्रे वेदां विवर्जये(त) ॥७॥ जीवमात्रोभवेच्छूद्रो मृतश्चेन्निरयं ब्रजेत् । वनस्पती रोषधीश्च भूतग्रामं चतुविधम् ॥al ब्रह्मयज्ञन्ततः कुर्यादर्भाश्च करसम्पुटे। यथा शक्ति स्वशाखायां गायत्री वाऽथ तर्पणम् ।।८।।