________________
. २३५४ ब्रह्मोक्तयाज्ञवल्क्यसंहिता . [द्वितीयो. पश्येम शरदः शतञ्जीवेम शरदः शतवंशृणुयाम शरदः शतं प्रववाम शरदः शतमदीनाः श्याम शरदः शतं भूयश्च शरदः शतात् ।
विभ्राडित्यनुवाकञ्जपेन्मन्त्रमण्डल ब्राह्मणं तथैवान्यान् वैदिकान्मन्त्रान (१) भोक्ताजपेच्छुभान् । उषस्याडीनं जपेन्मन्त्रं भास्कर प्रीतिकारकम् तत्र आवाहनं कुर्याद् गायच्या वेदमातरम् । सूय्य प्रीतिकरं शुभ्र सर्व कामफलप्रदम् ॥७॥ तेजोऽसीति परमेष्ठी प्रजापति ऋषिराज्यं देवता गायत्री छन्दः गायत्र्यावाहने विनियोगः । तेजोऽसीति जपेन्मन्त्रं गायत्री मातरन्तथा । वर्णन्यासंतथा कुर्याच्चतुर्विशाक्षराः शुभाः ॥७६।। समादिव ततो मुद्रः शिखायां श्वेतवर्णसं सांरव्यायनगोत्रार्ष शिरा सरस्वती द्वा गायत्र्या जपे
विनियोगः । आदौ(?) किलकतुर्पादौमुनि/जमुदाहृतम् । विंशति जीवमित्याहु रष्टमः शक्ति रुच्यते ॥८॥ तुरीयपदस्य विमल ऋषिः परमात्मा देवतागायत्री छन्दः गायत्र्युपस्थाने विनियोगः। गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि । नहि पद्यसे नमस्ते तुरीयाय दर्शताय पदाय परोरजसे सावदोऽम् ।। उपस्वाय तु गायत्री सर्वमन्त्रमयीं शुभाम् ॥