________________
ऽध्यायः] कालिकसन्ध्याविधिवर्णनम् २३५३
आपोज्योतीरसोऽमृतम्ब्रह्मभूर्भुवः स्वरोम् । पुष्पाक्षताम्भः संयुक्तामुपस्थाय दिवाकरम् ॥४॥ आकृष्णेन तु सायान्हे प्रातर्गायत्र्यमेवच । अभिमन्व्य तु पानीयमुपस्थायाञ्जलि त्रयम् ॥७॥ हंसः शुचि मध्यान्हे समाहितहृदारविम् । जपाकुसुम वर्णाभमुपस्थायैकमञ्जलिम् ॥७६।। उत्तानौ तु (?) यौश्चैव तिष्ठन्कुर्यात्प्रयत्नतः। आसीनः पश्चिमां संध्यामुपस्थानं जपन्सदा ॥ उद्वयादौ जपेन्मन्त्रं भास्कर प्रीतिकारकम् ॥७७।। उदुत्यमिति प्रस्कण्व ऋषिः सूर्यो देवतात्रिष्टुच्छन्दः । सूर्यप्रीतये विनियोगः । उद्वयन्तमस स्परिवः पश्यन्त उत्तरम् देवं देवत्रा सूर्यमगन्मज्ज्योति रुत्तमम् उदुत्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम् ।। चित्रंदेवाना कुत्सांग (कौत्स) ऋषिः सूर्यो देवताऽनुष्टुप्च्छन्दः सूर्योपस्थाने विनियोगः । चित्रन्देवानामुदगादनीकंचक्षुमित्रस्यवरुण स्याग्न:आप्राद्यावा पृथिवी अन्तरिक्ष यं सूर्य आत्मा जगत
स्तस्थुषश्च । तच्चक्षरितियजूष्पते दध्यङ्ङाथर्वण ऋषिः सूर्यो देवता सूर्याभिमन्त्रणे विनियोगः । तञ्चक्षुर्देवहितं पुरस्ताच्छक्रमुञ्चरत्