________________
२३५२ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [द्वितीयो.
अधो भागविसृष्टरद्भिर्न सुरा यान्ति संक्षयम् । सर्व तीर्थाभिषेकस्तु ऊर्ध्व सम्मार्जनाद्भवेत् ॥६६॥ धाराच्युतेन तोयेन मार्जनं स्याद्विगर्हितम् । नद्यां तीर्थे हदेवाथ गृहेचैव तु भाजने ॥७०|| अभावे वामहस्तेवा माज नन्तु विधीयते । सुमित्रिया दुर्मत्रिया द्वरेजी धी प्राजापत्ये अब्देवते आदान प्रक्षेपयोः सुमित्रियान आप ओषधयः सन्तु दुम्मित्रियास्तस्मै सन्तु योऽस्मान्द्वोष्टि यं च व्वयं द्विष्मः । द्रुपदेति कोकिलो राजपुत्र ऋषिः सरस्वत्यश्विनौ सविता त्रिष्टुप्छन्दः सौत्रामण्ये विनियोगः । द्रपदामाम् सा देवी यजुर्वेद प्रतिष्ठिता। नासिका निश्चल श्वासः सौत्रामण्यः फलमश्नुते ॥७॥ ऋतं च सत्यं चेत्यघमर्षण ऋषिः भावभृतो देवता अनुष्टुप्छन्दः अश्वमेधावभृथे विनियोगः ।। नासिका कृष्य वै प्राणो पठेच्चै वाघमर्षणम् । त्रिरावर्तन संयोगात्तज्जलञ्च क्षिपेद्भुवि ॥७२॥ अन्तश्वरसीतितिरश्चीन ऋषि रापो देवता अनुष्टुप् छन्द आचमने विनियोगः ॥ अन्तश्चरति भूतेषु गुहायां विश्वतो मुखः । त्वं यज्ञस्वं वषट्कारः त्वं विष्णोः परमम्पदम् ।।७३।।