________________
ऽध्यायः] कालिकसन्ध्याविधिवर्णनम् २३५१
आचमने विनियोगः ! अग्निश्च मामन्युश्च मन्युपतयश्च । मन्यु कृतेभ्यः पापेभ्यो रक्षन्तां यदन्हा पापमकार्षम् मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्नाअहस्तदवलुम्पतु यत्किञ्चिदुरितं मयि इदमहमममृत योनौ सत्ये ज्योतिषि जुहोमिस्वाहा ॥ सूर्यश्चमेति नारायण ऋषिः सूर्यो देवतानुष्टुप्छन्दः
आचमने विनियोगः॥ सूर्यश्च मामन्युश्च मन्युपतयश्च मन्युकृतेभ्यःपापेभ्योरक्षन्तांयद्राच्यापापमकामनसा वाचा हस्ताभ्यांपद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतुयत्किञ्चिद्दुरितम्मयि इदमहमापोऽमृत योनौ सूर्य्य ज्योतिपिजुहोमि स्वाहा ॥
आपः पुनन्त्वितिब्रह्माऋपि रापो देवता गायत्री छन्द आचमने विनियोगः ॥ आपः पुनन्तु पृथिवी पृथ्वीपूता पुनातु मां पुनन्तु ब्रह्मणस्पति ब्रह्मपूता पुनातुमां यदुच्छिष्टमभोज्यञ्च यद्वादुश्चरितं मम सर्वम्पुनन्तु मामापोऽसतां च प्रतिग्रह यं स्वाहा ।। आपोहिष्ठेति सिन्धुद्वीपऋपि रापो देवता गायत्री छन्दो मार्जने विनियोगः ।। अष्टाक्षरंनच पदं प्रणवादि तु मार्जनम् । अर्द्ध चैवान्यधः क्षिप्य(त्वा) ततोऽर्द्ध म्मूनि वै क्षिपेत् ॥६८