________________
प्राणायामवर्णनम्
वृद्धश्चैव तु यत्प्रोक्तं मात्राषट्त्रिंशदुत्तमम् | खलु मोक्षार्थिभिस्तच्च जान्वोरुपरि मार्जनम् ||५०।। तालत्रयमपितत्वज्ञा मात्रासंज्ञ प्रससति (प्रशंसन्ति) । घण्टायाः स्वनितं वाऽपि अतिमात्रस्तदुच्यते ॥५१॥ सव्याहृतिं सप्रणवां गायत्री शिरसायुताम् । प्राणायामे त्रिरावर्त्य चतुर्मारस्तु (?) उच्यते ॥ ५२ ॥ नासिका कृष्ल (ण) सोध्यानं (?) पूरक उच्यते । कुम्भके निश्चलोच्छ्वासो रिच्यमानस्तु रेचकः || ५३|| प्राणायामस्यमात्रांयो न ज्ञाये (जानाति) ज्ञान दुर्बलः । अप्रसूता यथाधेनुवृथातस्य परिश्रमः ॥५४॥ सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतः प्राणान्प्राणायामः स उच्यते ।। ५५।। भूर्भुवः स्वः महः जन स्तपः सत्यन्तथैवच । प्रत्योंकार समायुक्तं तत्स्यवितुवरेणियम् ॥ आपोज्योतिरसो मृतं शिरः पश्चात्प्रयोजयेत् ॥ ५६ ॥ वाह्यस्थितं नासापुटेन वायुराकृष्यते वैसकलं शनैः शनै । परिपूरयेश्च नाड़ीः समन्तात ।
सपूरको नाम
महानिरोधः
Sध्यायः ]
२३४६
॥५७॥
न रेचको नैव च पूरकोऽयं नासाग्रचारी स्थित राववायुः (?)
सुनिश्चितं धार्य
यथाक्रमेण
कुम्भारव्यमेतत्प्रवदन्ति तज्ज्ञः ॥ ५८ ॥