________________
२३४६
ब्रह्मोक्तयाज्ञवल्क्यसंहिता
[ द्वितीयो
तद्विष्णोश्चैव गायत्रीममिमन्त्र्य पुनः पुनः । उरु ३ देव सवितश्च येतेशतमुदीरयेत् ॥२१॥ शनैः सम्मार्जनं कृत्वा छन्द आर्षश्च दैवतम् । अघमर्षणसूक्त ेन त्रिरावर्त्य जलं शुभम् ॥२२॥ ततोऽम्भसि निमग्नस्तु त्रिः पठेदघमर्षणम् । प्रदद्यात्तु पुनर्मूर्ध्नि महाव्याहृतिभिर्जलम् ॥२३॥ गुणा दशस्नानवरः प्रभाते रूपश्च तेजश्चबलं च शौचं । आयुष्यमारोग्यमलोलुपत्वदुःस्वप्ननाशश्च भवन्ति) मेधा ॥२४ स दशं आहतंधौतम (?) अस्निग्ध मलवर्जितम् । धम्मार्थमाहरेद्विप्रोमरुस्वत्परिधापयेत् (?) ॥२५॥ परिधास्यै यशोधास्यै दीर्घायुत्वाय जरदृष्टि | रश्मिशतं च जीवामि शरदः ||२६|| पुरुचीरायस्पोषमभि सव्ययिष्ये । यशसामाद्यावापृथिवी मन्त्र वञ्चतथोत्तरीयम् ||२७|| द्विकक्ष एककक्षश्च भुक्तकस्तथैव च । कौपीनयुक्तो विशिखोननः पञ्चविधः स्मृतः ||२८||
हुतं दत्तं तथाजत' स्नानं सध्यां तदाऽसुराः । हरन्ति प्रसभंयस्मान्नननो वै भवेद्विजः ||२६|| a aौर्मण्डलमध्यस्थं तिलकं कुरुते
तावेवलं (?) धनं कृत्वा लिङ्गभेदा स वेणुपत्र दलाकारं वैष्णवं तिलकं अद्ध चन्द्र तथा शैवं शाक्तेयन्तिर्यगुच्यते ॥३१॥
द्विजः ।
उच्यते ||३०||
स्मृतम् ।