SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ नित्यनैमित्तिक कर्मवर्णनम् ||१२|| नामन्त्रणं न होमच नावाहनं न विसर्जनम् । बलि वैश्वान्न पिण्डश्व नित्यश्राद्ध विधिद्विजाः ||१०|| दन्तकाष्ठ ेन पूर्वस्यात्प्रातर्मध्यान्हिकी क्रिया । ब्राह्मणश्च शुचिर्भूत्वा विधिवत्स्नानमाचरेत् ॥ ११॥ अगम्यागमनात्स्तेयात्पापेभ्यश्च प्रतिग्रहात् । रहस्याचरितात्पापान्मुच्यन्ते स्नानमात्रतः प्रक्षाल्य पाणीपादौ च कुशोपग्रहणन्तथा । शिखा बन्धनसंयोगा गायत्री चाभिमन्त्रितम् ॥१३॥ भिद्यन्ते कवचाघोरा भिद्यन्ते गिरिपर्वताः । भिद्यन्ति वेदशास्त्राणि अभेद्या ब्राह्मणी शिखा || १४ || प्रपद्ये वरुणन्देवमम्भसां पतिमूर्जितम् । पावये देहिमेतीर्थ सर्वपापान्मुनी हे (?) ||१५| तीर्थमावाहयिष्यामि सर्वं च विनिषूदनम् । सान्निध्यमस्मिंश्च कुरु स्थीयता मदनुग्रहात् ॥१६॥ शापनि वरदे देवि गंगे । नलिनिनन्दिनी । शुभगे सुव्रते शान्ते अयं मे प्रतिगृह्यताम् ॥१७॥ स्रोतसां सन्मुखोमज्जेद्यत्रापः प्रवहन्ति वै । स्थावरेषु गृहेचैव सूर्यसम्मुखमा लयेत् ॥१८॥ आपोहिष्ठेति तिसृभिः हिरण्यवर्णा स्तथैव च । शन्नोदेवीरिति तथा शन्न आपस्तथैव च ॥१६॥ प्रवहतामापोमौषधिरेव च । ! इदमापः सुमित्रियान आपोन्न इमम्मे वरुणमुच्चरेत् ||२०|| ऽध्यायः ] २३४५
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy