________________
ऽध्यायः] वेदप्रमाणोपन्यासवर्णनम् २३४३
षडङ्गसहितोवेदः सर्वसिद्धिप्रदायकः। मुखं व्याकरणम्प्रोक्तं चक्षुषी ज्योतिषन्तथा ॥४०॥ छन्दांसिपादौ वेदस्य शिक्षाघ्राणं प्रकीर्तितम् । निरुक्त हृदयं ज्ञेयं - कल्पं हस्तमुदाहृतम् ॥४शा धर्मशास्त्रन्तुजीवः स्याद्वदः पुरुषः प्रकीर्तितः । आबोध्ये पुरुषोवेदो आचारान कलाःस्मृताः ॥४२॥ आचारहीनं न पुनन्ति वेदा
यद्यप्यधीताः सह षडभिरङ्गै। .. ते मृत्युकाले पुरुषा व्रजन्ति
- नीडं शकुन्ता इव जात पक्षाः ।।४।। गायत्रीमात्रसारोऽपि वरंविप्रः सुयन्त्रितः । अयन्त्रितश्चतुर्वेदी सर्वाङ्गी सर्वविक्रयी ॥४४॥ सर्वेषामेवं वेदानामुपवेदं वदाम्यहम् । ऋग्वेदस्योपवेदश्च आयुर्वेदः प्रकीर्तितः ॥४॥ यजुर्वेदस्योपवेदधनुर्वेदः प्रणोदितः । सामवेदस्योपवेदं गन्धर्वः प्रोच्यतेमुने ॥४६॥ अथर्वेदस्योपवेदं शिल्पाद्याः शास्त्रशास्त्रकाः। पुराणं मानवोधर्मः सांगोवेदश्चिकित्सकः ॥
आद्याः सिद्धानिचत्वारि न हर्तव्यानि हेतुभिः ॥४७॥ इति श्रीब्रह्मप्रणीतेयाज्ञवल्क्येधर्मशास्त्रेवेदप्रमाणोपन्यासः
प्रथमोऽध्यायः । .
१४७