________________
२३४२
ब्रह्मोक्तयाज्ञवल्क्यसंहिता
अष्टौशतानि नवतिस्तथा दशनिगद्यते । सबालखिल्याखप्रेक्ष एतत्सामगणाः स्मृताः ||३०|| वेदार्थः स च विज्ञेया नवभेदाः प्रकीर्त्तिताः । पिप्पलादानुदाश्चैवदामूदाजामनास्तथा (१) ||३१||
ब्रह्मपालाशकौतांकीदेदश (?) तथैव च । वातणाविषयाज्ञात्वावेदाप्य (थ) र्व्वण उच्यते ||३२|| एतेषां शाखयामध्ये पञ्चभेदाः प्रकीर्त्तिताः ||३३||
नक्षत्रकल्पोद्विविधोनकल्पः
संहितावकल्पोद्विविधानकल्पः (१) ।
शान्तिकश्चकल्पेदुहिणोनउत्को (?)
[ प्रथमो
अधीत्यमुनयो (?) सुकर्मयुक्ताः ||३४||
॥३५॥
द्वादशैवसहस्राणि ब्रह्मत्वं साभिवारुषम् (?) । एतद्वदरहस्यं च चतुर्वेदाश्च विस्तराः शाखाभेदमिदम्प्रोक्तं' ब्रह्मणा परमेष्ठिना । त्रिगुणांपव्यते (?) नित्यं एतद्व ेदप्रमाणन्तु शाखाशाखीतराः स्मृताः । स्वशाखामंत्रान्स्तुयोऽधीते शाखापाठी भवेद्विजः ||३७||
मंत्रब्राह्मणमेव च ॥३६॥
तामेव द्विगुणाधीत्य पदपारो भवेत्तु सः । तामेव त्रिगुणाधीत्य क्रमपारोविधीयते ॥ ३८|| षडङ्गमपियोऽधीते वेदपाराः प्रकीर्त्तिताः । शिक्षाकल्पो व्याकरणं निरुक्तं छन्दज्योतिषम् ||३६||