________________
ऽध्यायः [ चतुर्वेदानांशाखावर्णनम्
२३४१ शापयाशपयिताश्चैव(१) काणलापौण्ड्रमेव च। वत्सा आवटिका ज्ञात्वा परमा विटिकास्तथा ॥१६॥ पानाशनां च (१)बौद्धाया आक्षु बौद्धास्तथैव च । कात्यायना वैजवापा भेदा वाजसनेयिनाम् ।।२०।। सहस्र द्वशतेन्यूनं मन्त्रेवाजसनेयिनि । सखिलंगुक्रियाख्यातं(?) ब्राह्मणाश्च चतुर्गुणम् ॥२१॥ पुनस्तथैव यजुषां भेदद्वय(?) परं स्मृतम् (१) । येषामाहिकेयाश्च(?) तत्रभेदा उभावपि ।।२२।। पाण्डिकेयापिये प्रोक्ताः पञ्चभेदाः प्रकीर्तिताः । कालेतानपिविज्ञेया तत्र बौद्धायनीस्मृतौ ॥२३॥ हिरण्यकेभी(?) भावोज्य(भरद्वाज) अधस्तद्धि प्रकीर्तिताः । सहस्रदशविज्ञेयं शौक्तिभेदमनुत्तमम् ॥२४॥ चत्वारिंशाश्चते भेदास्तेऽपि उत्सन्नकामताः । सामवेदस्य भेदानां सहस्र परिकीतितम् ।।२।। राणाधनी(?) कौथमी च पूर्व्व एते उभे अपि । भेदास्तान्कथयिष्यामि त्राणाव्यन्याथ कौथमी ॥२६॥ नाणायणीसात्यमुग्रात्पायतुकलात्रया (१)। ग्रहाकाचपाली च(?)गालावी (च) वसुता तथा ॥२७॥ कौशमी नामया प्रोक्ता भेदाः सम्परिकीर्तिताः । कौथमीरायणी (१) प्रोक्तानायणीयास्तथैव च ॥२८॥ प्राञ्जलिविंधभृत्याश्च प्राचीनाजानिकास्तथा। अष्टादशसहस्राणि सामानि च चतुर्दशः ॥२६॥