________________
२३४० ब्रह्मोक्तयाज्ञवल्क्यसंहिता [प्रथमो
भृग्वेदश्च यजुर्वेदः सामवेदोऽप्यथर्वणः । यस्य यस्य प्रमाणन्तु तथा भेदाः प्रकीर्तिताः ।। ८॥ तत्रादौ ऋग्वेदस्य शतभेदास्तु कथ्यते । आश्वलायन सांख्यायनचार्वाकाद्यास्तथैव च ॥ ६ ॥ चर्चकः श्रावणी पारः कुमपारस्तथैव च । क्रमचटः क्रमशठः क्रमदण्डः प्रकीर्तिताः ॥१०॥ चतुःपारणमेतेषां त्रिभेदाः कथितास्तथा । शाकला वा(श्क) कलाश्चैव मण्डूका व पिताश्वभूः ।।११।। मण्डलानि चतुःषष्टि दश चैव प्रकीर्तिताः। वर्याणि यतिसंख्यानां सहस्रद्वे तथोत्तरे ॥१२।। ऋचा दशसहस्रं हि तथा पञ्चशतं (तानि) च । ऋचामशीति पादाश्च एष वारण उच्यते ॥१३॥ यजुर्वेदस्य वेदानां षडशीतिः परिकीर्तिताः। चकारानामपिप्रोक्ता चानणीयास्ततः परम् ॥१४॥ वातातिभेदाश्चैताश्चतैत्रामैत्रायणी तथा।। मैत्रायणीया ये प्रोक्ताः भेदाः सप्त प्रचोदिताः ।।१।। मानवादुदुभाश्चैव वनाहछागमेव(?) च। श्यामाश्यामीपर्णी प्रोक्ता याज्ञयाः षड्भवन्ति हि ॥१६॥ हाद्रावी(?)भासुनीगार्मा शावना जावसी तथा। अष्टादशसहस्राणि ऋक्संख्या वः प्रवोचिताः ॥१७॥ वाजसनेयिनां प्रोक्ताः भेदा सप्तदश स्मृताः । जावालाश्चापिबौद्धाश्च काण्वमाध्यन्दिनास्तथा ॥१८॥