SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगणेशाय नमः॥ अथ ब्रह्मोक्तयाज्ञवल्क्यसंहिता चतुर्वेदानांशाखावर्णनम् । वेदोपकण्ठनिलयं याज्ञवल्क्यम्महामुनिम् । सुखासीनं मुनिवरं दृष्ट्वा पृच्छाकृताद्विजैः(१) ॥१॥ भगवन्वेदवेदांश्च यजुर्वेद विशेषणम् । अग्निहोत्रिणाम्)हीश्च(१)विप्राणान्तथा वाजसनेयिनाम् ॥२ वर्णाश्रमाणां . धर्माणां सर्वेषां वद सुव्रत । ब्रह्मविद्ब्रह्म आलोक्य योगीन्द्रः प्राब्रवीन्मुनीन् ॥३॥ यत्पूर्वम्ब्रह्मणा प्रोक्तमधुना च मया श्रुतम् । सप्तर्षीणाञ्च 'संसर्गे परमेष्ठी पितामहः ॥४॥ ततोऽहमखिलं वक्ष्ये ब्रह्मणा नोदितः पुनः । वेदांश्च उपवेदांश्च शाखाभेदास्तथैव च ॥५॥ यजुर्वेदस्य ये धर्मा नित्यानैमित्तिकास्तथा । तान्सन्किथयिष्यामि ब्रह्मणा भाषितो यथा॥ ६॥ अग्रतः सम्प्रवक्ष्यामि श्रृणुध्वं ऋषिसत्तमाः। यजुर्वेदरहस्यन्तु यथावदनुपूर्वतः (शः)॥७॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy