________________
ऽध्यायः] विद्याऽविद्यानिर्णयवर्णनम्
तीथं दानं व्रतं यज्ञा वेदा विप्राश्च देवताः । वर्गापवर्गहेतूनि कुदृष्टया पश्यतेऽनृतम् ॥३१॥ नास्तिक्यभावान्मूढात्मा पापेषु कुरुते मतिम् । श्रुतिस्मृत्युदितं त्यक्त्वा ततो नरकमृच्छति ॥३२॥ अज्ञानतमसाऽन्धानां भ्रामितानां कुदृष्टिभिः। न प्रत्यक्षं भवेत्तेषां वेदविद्यान्तरं तु यत् ॥३३॥ वेदांश्चैव तु वेदाङ्गान् वेदान्तानि तथा स्मृतिः (तीः)। अधीत्य ब्राह्मणः पूर्वं शक्तितोऽन्यांश्च संपठेत् ॥३४॥ आत्मज्ञाननिमित्तं तु सिद्धान्तानि विचिन्तयेत् । केवलानि तु योऽधीते वेदवाह्यो भवेद् द्विजः ॥३॥ वेदान्तान्यः पठेद्विप्रश्चतुरश्चानुपूर्वशः। तथा शाखोपशाखानि गुह्यान्यादेशकानि च ॥३६॥ सर्ववेदप्रणीतानि मन्त्रांश्चापि पवित्रकान् । स सर्वविद्भवेद्विप्रो वेदवेदान्तपारगः ॥३७॥ सथा चात्मगुणैर्युक्त आत्मोपासनतत्परः । वेदतुल्यो भवेत् सोऽपि ऋषितुल्यो द्विजोत्तमः ।।३।। एकेनापि भवेत्तेन सर्वधर्मविनिश्चयः । पक्तिं पावयते चैव उद्धरिष्यत्यनुग्रहात् ॥३॥ अनन्तं चाप्रमेयं च वेदशास्त्र सनातनम् । वेदितव्यं प्रयत्नेन सर्ववर्गफलप्रदम् ॥४०॥ वेदमेव समभ्यस्येद्वदश्चक्षुः सनातनम् । भूतं भव्यं भविष्यं च सर्व वेदप्रतिष्ठितम् ।।४।।